Book Title: Prakaran Sangraha
Author(s): Jaina Publishing Company
Publisher: Jaina Publishing Company
View full book text
________________ // सिन्दूरप्रकर॥ NDIOSSISRCISHerCCCCCCICENSHerCorekkBHEJCzese // हरिणीवृत्तम् // हरति कुमति निन्ते मोहं करोति विवेकितां, वितरति रति सूते नीति तनोति गुणावलिम् / प्रथयति यशो धत्ते धर्म व्यपोहति ऽर्गति, जनयति नृणां किं नानीष्टं गुणोत्तमसंगमः // 66 // ॥शार्दूलविक्रीमितम् // बब्धं बुद्धिकलापमापदमपाकर्तुं विहर्तु पथि, प्राप्तुं कीर्तिमसाधुतां विधुवितुं धर्म समासेवितुम् / रोj पापविपाकमाकलयितुं स्वर्गापवर्गश्रियं, चेत्त्वं चित्त समोहसे गुणवतां संगं तदंगीकुरु // 67 // // हरिणीवृत्तम् // हिमति महिमानोजे चंमानिनत्युदयांबुदे, हिरदति दयारामे हमनमाभृति वज्रति / समिधति कुमत्यग्नौ कन्दत्यनीतिलतासु यः, किमभिलपता श्रेयः श्रेयः स निर्गुणसंगमः // 6 // शार्दूलविक्रीमितम् // आत्मानं कुपथेन निर्गमयितुं यः शूकलाश्वायते, कृत्याकृत्यविवेकजीवितहतौ यः कृष्णसर्पयते / यः पुण्यद्रुमखमखंडन विधौ स्फूर्जत्कुगरायते, तं बुप्तवतमुमिन्घ्यिगणं जित्वा शुभयुर्जव // 6 // HEIGHe-G.GEICICICE-CONSTOTG CAPTCHECEIGGCre

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56