Book Title: Prakaran Sangraha
Author(s): Jaina Publishing Company
Publisher: Jaina Publishing Company

View full book text
Previous | Next

Page 19
________________ BIGGENDIGerGotle-HEIGHTStudejNDC-ClubedeseIBIDIOChak // वसन्ततिलकावृत्तम् / सौजन्यमेव विदधाति यशश्चयं च, स्वश्रेयसं च विनवं च नवयं च / दौर्जन्यमावहसि यत् कुमते तदर्थ, धान्येऽनलं दिशसि तज्जलसेकसाध्ये // 62 // // पृथ्वीवृत्तम् // वरं विनववन्ध्यता सुजननाक्नानां नृणा,-मसाधुचरिताड़िता न पुनरूनिताः संपदः / कृशत्वमपि शोजते सहजमायतौ सुन्दरं, विपाकविरसा न तु श्वयथुसंजवा स्थूलता // 63 / / ॥शार्दूलविक्रीमितम् // न ब्रूते परदूषणं परगुणं वक्त्यरूपमप्यन्वहं, संतोषं वहते पदिषु पराबाधासु धत्त शुचम् / स्वश्लाघां न करोति नोज्जति नयं नौचित्यमुबंधय, त्युक्तोऽप्यप्रियमदमां न रचयत्येतच्चरित्रं सताम् // 6 // धर्म ध्वस्तदयो यशच्युतनयो वित्तं प्रमत्तः पुमान् ,काव्यं निष्पतिजस्तपः शमदयाशून्योऽष्पमेधाः श्रुतम् / वस्त्वालोकमलोचनश्चलमना ध्यानं च वाञ्चत्यसौ, यासंग गुणिनां विमुच्य विमतिःकव्याणमाकांकति।६।। BeeGOOGGGC9548560259GCINSIGN5-16166ICE

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56