Book Title: Prakaran Sangraha
Author(s): Jaina Publishing Company
Publisher: Jaina Publishing Company
View full book text
________________ Nusere thereeTAPJABTCHINDIINDIGENERBOREIGGeet+2NDADAPTAL यो मित्रं मधुनो विकारकरणे संत्राससंपाद ने, सर्पस्य प्रतिबिंबमंगदहने सप्ताचिषः सोदरः / चैतन्यस्य निषूदने विषतरोः सब्रह्मचारी चिरं, स क्रोधः कुशलाजिमाषकुशलैः पोन्मूलमुन्मूख्यताम्॥४॥ . // हरिणीवृत्तम् // फलति कलितश्रेयाश्रेणिप्रसूनपरंपरः, प्रामपयसा सिक्तो मुक्ति तपश्चरणमः। यदि पुनरसौ प्रत्यासत्ति प्रकोपहविर्जुजो, नजति बलते नस्मोजावं तदा विफलोदयः // 46 // // शार्दूलविक्रोमितम् // . संतापं तनुते जिनत्ति विनयं सौहार्दमुत्सादग,-त्युप्रेगं जनयत्यवद्यवचनं सूते विधत्ते कलिम् / कीर्ति कृन्तति ऽमति वितरति व्याहन्ति पुण्योदय, दत्ते यः कुगति स हातुमुचितोरोषः सदोषः सताम।। यो धर्म दहति द्रुमं दव श्योन्मथ्नाति नीति लता, दन्तीवेन्उकलां विधुन्तुद श्व क्लिश्नाति कीर्ति नृणाम् / स्वार्थ वायुरिवांबुदं विघटयत्युलासयत्यापदं, तृष्णां धर्म वोचितः कृतकृपालोपः स कोपः कथम् // 4 // // मन्दाक्रान्तावृत्तम् // यस्मादाविनवति वितति स्तरापनदीनां, यस्मिन् शिष्टानिरुचितगुणग्रामनामाऽपि नास्ति / ACHHerCHEVG-CONGRECTET CREATMC CeremorceGGC

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56