Book Title: Prakaran Sangraha
Author(s): Jaina Publishing Company
Publisher: Jaina Publishing Company

View full book text
Previous | Next

Page 10
________________ सिन्दूर 18924TSPre-GreereakSEPOPONDEMOIRelaerernatok पायोतिपयसामिवेन् महसां स्थानं गुणानामसा,-वित्यालोच्य विरच्यतां जगवतः संघस्य पूजाविधिः॥१॥ यः संसारनिरासलालसमतिर्मुक्त्यर्थमुत्तिष्ठते, यं तीर्थ कथयन्ति पावनतया येनास्ति नान्यः समः / यस्मै तीर्थपतिनमस्यति सतां यस्माच्युनं जायते, स्फूर्तिर्यस्य परावसन्ति च गुणा यस्मिन् स संघोऽर्च्यताम्॥२॥ सदमीस्तं स्वयमन्युपैति रनसा कीर्तिस्तमालिंगति, प्रीतिस्तं जजते मतिः प्रयतते तं लब्धमुत्कंठया।। स्वःश्रीस्तं परिरब्धुमिच्छति मुहुर्मुक्तिस्तमालोकते, यः संघ गुणराशिकेलिसदनं श्रेयोरुचिः सेवते।।३।। यन्नक्तेः फलमर्हदादिपदवी मुख्यं कृषः सस्यवत्, चक्रित्वं त्रिदशेन्जतादि तृणवत् प्रासंगिकं गीयते।। शक्ति यन्महिमस्तुतौ न दधते वाचोऽपि वाचस्पतेः, संघः सोऽयहरः पुनातु चरणन्यासैः सतां मन्दिरम् // 2 // क्रीमानूः सुकृतस्य पुष्कृतरजःसंहारवात्या नवो,-दन्वन्नौर्व्यसनाग्निमेघपटली संकेतदूती श्रियाम् / / निःश्रेणित्रिदिवौकसः प्रियसखी मुक्तेः कुगत्यर्गला, सत्त्वेषु क्रियतां कृपैव भवतु क्लेशेरशेषैः परैः / / 2 / / // शिखरिणीवृत्तम् // यदि ग्रावा तोये तरति तरणिर्यादयति, प्रतीच्यां सप्तार्चिर्यदि नजति शैत्यं कथमपि / यदि दमापो स्याउपरि सकनस्यापि जगतः, प्रसूते सत्त्वानां तदपि न वधः क्वापि सुकृतम् // 26 // “शशीव महसां " इति वा पाठः seTETNEHATISEACHEORGEOGRASADN01-30TROOTO-6404 200re

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56