SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ NAGA CASSAGEIGHBIGGRBIG64649GOOGNIGANGA किं त्वेकं नवनाशनं कुरु गुरुषोत्या गुरोः शासनं, सर्वे येन विना विनायवक्षवत्स्वार्याय नालं गुणाः॥१६॥ // शिखरिणीवृत्तम् // न.देव नादेवं न शुजगुरुमेवं न कुगुरुं, न धर्म नाधर्म न गुणपरिणद्धं न विगुणम् / न कृत्यं नाकृत्यं न हितमहितं नापि निपुणं, विनोकन्ते लोका जिनवचनचक्षुर्विरहिताः // 17 // // शार्दूलविक्रीमितम् // मानुष्यं विफत्रं वदन्ति हृदयं व्यर्थ वृथा श्रोत्रयो,-निमाणं गुणदोपनेदकानां तेषामसंनाविनीम् / पुर्वारं नरकान्धकूपपतनं मुक्तिं बुधा झां, सार्वज्ञः समयो दयारसमयो येषां न कातिथिः // 10 // . पीयूषं विषवज्जलं ज्वन्ननवत्तेजस्तमस्तोमव,-न्मित्रं शात्रववत् समं नुजगवञ्चिन्तामणि लोष्टवत् / . ज्योत्स्ना ग्रीष्मजघर्मवत् स मनुते कारुण्यपण्यापणं, जैनेन्; मतमन्यदर्शनसमं यो धुर्मतिर्मन्यते // 17 // धर्म जागरयत्यघं विघटयत्युत्यापयत्युत्पथं, जिन्ते मत्सरमुच्चिनत्ति कुनयं मथ्नाति मिथ्यामतिम् / वैराग्यं वितनोति पुष्यति कृपां मुष्णाति तृष्णां च य,-तज्ज- मतमर्चति प्रथयति ध्यायत्यधीते कृती // 20 // स्नानामिव रोहणक्षितिधरः खं तारकाणामिव, स्वर्गः कटपमहीरुहामिव सरः पंकेरहाणामिव / /
SR No.600397
Book TitlePrakaran Sangraha
Original Sutra AuthorN/A
AuthorJaina Publishing Company
PublisherJaina Publishing Company
Publication Year
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy