Book Title: Parampratistha
Author(s): Kalyanbodhivijay
Publisher: Pindwada Jain Sangh

View full book text
Previous | Next

Page 6
________________ - परमप्रतिष्ठा ॥ प्रथम स ॥ (આહત્યની) લક્ષ્મીથી વધતા એવા વર્ધમાનજિના અને મહાનોથી ય મહાન, વંદનીય એવા ગુરુ હેમચન્દ્રસૂરિજીને પ્રણામ કરીને હૃદયકુમુદને વિષે ચાંદની સમાન પરમપ્રતિષ્ઠાને (સમ્યસ્વાદિશુદ્ધિજનિત) આનંદ માટે કહીશ. ll૧al ।। प्रथमः सर्गः ।। (उपजाति) श्रीवर्धमानं जिनवर्धमानं, गुरुं गुरुभ्यो गुरुहेमचन्द्रम् । प्रणम्य नम्यं परमां प्रतिष्ठा, ___ चान्द्रीं ब्रुवे हृत्कुमुदे मुदे ताम् ।।१।। १. ननु नारब्धव्यमिदं परमप्रतिष्ठाकाव्यम्, वैशिष्ट्यविरहात्, परमस्य भगवतः प्रतिष्ठायाः सौलभ्यादित्याशङ्कायामाह - परमां प्रतिष्ठामिति, कर्मधारयोऽत्राभिप्रेत इत्याशयः, तथा च प्रतिष्ठा-कालीन-प्रतिष्ठाचार्यकृतप्रणिधानपरमत्वानुभावाल्लभते प्रतिष्ठेयं परमा इति विशेषणं, तथा चाहुः श्रीहरिभद्रसूरयः- भवति च खलु प्रतिष्ठा निजभावस्यैव देवतोद्देशात्- इति । एतेन प्रतिष्ठाचार्यपरमता व्याख्याता, प्रणिधानतद्वतोः कथञ्चिदभिन्नत्वात्, अन्यथा तस्येति व्यपदेशानुपपत्तेः, सम्बन्धविरहादिति। महोपाध्याया वचनानल-क्रियादग्धकर्ममलस्याऽऽत्मनो वीतरागत्वलक्षणस्वर्णभावापत्तिरेव परमप्रतिष्ठा- इति प्राहुः (द्वा.दा.प्र.१८, षोडशकत. ८-८/९) तदपि तद्धेतुभावान्न दुर्घटमिति सर्वमवदातम् । २. तामिति काम् ? इत्यारेकायामाह द्वितीयं श्लोकम् । यदा-ता = लक्ष्मी, बाह्येतरश्रियोर्निबन्धनीभूतायाः प्रतिष्ठाया विशेषणमिदम्, कारणे कार्योपचारात् । मङ्गलम् જિનવચનરૂપ અગ્નિ કાર્યશીલ બને, કર્મોરૂપી અશુદ્ધિ ભસ્મીભૂત થાય અને આત્મા વીતરાગરૂપી સુવર્ણભાવને પામે આનું જ નામ પરમપ્રતિષ્ઠા - मा. श्रीयशोविश्य म . (खा.डा. ५-१८) ગૃહસ્થ જીવનનો ઉત્કૃષ્ટ ધર્મ છે પ્રતિષ્ઠા, કે જેનાથી કેટલાંય ભવ્યો પર ઉપકાર થાય છે ને ધર્મરૂપી સમુદ્ર હિલોળે ચઢે છે. - श्रावडायार મંગલમ

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53