Book Title: Paniniya Ashtadhyayi Pravachanam Part 06
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
सप्तमाध्यायस्य प्रथमः पादः अत्-आदेश:
(३१) पञ्चम्या अत्।३१। प०वि०-पञ्चम्भ्या : ६।१ अत् १।१। अनु०-अङ्गस्य, प्रत्ययस्य, युष्मदस्मद्भ्याम्, भ्यस इति चानुवर्तते । अन्वयः-युष्मदस्मद्भ्याम् अङ्गाभ्यां पञ्चम्या भ्यस: प्रत्ययस्याऽत् ।
अर्थ:-युष्मदस्मद्भ्याम् अङ्गाभ्याम् उत्तरस्य पञ्चम्या भ्यस: प्रत्ययस्य स्थानेऽदादेशो भवति।
उदा०-(युष्मद्) ते युष्मद् अपगच्छन्ति। (अस्मद्) ते अस्मद् अपगच्छन्ति।
आर्यभाषा: अर्थ-(युष्मदस्मद्भ्याम्) युष्मद् और अस्मद् इन (अङ्गाभ्याम्) अगों से परे (पञ्चम्या:) पञ्चमी विभक्ति के (भ्यस:) भ्यस् (प्रत्ययस्य) प्रत्यय के स्थान में (अत्) अत्-आदेश होता है।
उदा०- (युष्मद्) ते युष्मद् अपगच्छन्ति । वे सब तुमसे दूर होते हैं। (अस्मद्) ते अस्मद् अपगच्छन्ति। वे सब हमसे दूर होते हैं।
सिद्धि-युष्मत् । युष्मद्+भ्यस् । युष्मद्+अत् । युष्म०+अत् । युष्मत् ।
यहां युष्मद्' शब्द से स्वौजस०' (४।१।२) से पञ्चमी विभक्ति का बहुवचन 'भ्यस्' प्रत्यय है। इस सूत्र से 'भ्यस्' के स्थान में 'अत्' आदेश होता है। 'भ्यसोऽभ्यम् (७१।३०) से 'अभ्यम्' आदेश प्राप्त था, यह उसका अपवाद है। शेषे लोप:' (७।२।९०) से दकार का लोप और 'अतो गुणे' (६।१।९६) से पररूप एकादेश (अ+अ=अ) है। ऐसे ही 'अस्मद्' शब्द से-अस्मत् । अत्-आदेशः
(३२) एकवचनस्य च ।३२। प०वि०-एकवचनस्य ६।१ च अव्ययपदम् ।
अनु०-अङ्गस्य, प्रत्ययस्य, युष्मदस्मद्भ्याम्, पञ्चम्या:, अद् इति चानुवर्तते।
अन्वय:-युष्मदस्मद्भ्याम् अगाभ्याम् पञ्चम्या एकवचनस्य प्रत्ययस्य च अत्।
अर्थ:-युष्मदस्मद्भ्याम् अङ्गाभ्याम् उत्तरस्य पञ्चम्या एकवचनस्य प्रत्ययस्य स्थाने चाऽदादेशो भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org