________________
नाग ४
टीका
पंचसं प्रासंन बनाति. तग्राहि-मनुष्यः सर्वास्वपि गतित्पद्यते, तत्रैकेंहियेषु मध्ये नत्पद्यमा-
नस्त्रयोविंशति पंचविंशति पमूविंशतिं वा बनाति. विकलेंहियेषूत्पद्यमानः पंचविंशतिमेकोन
त्रिंशतं त्रिशतं वा बनाति. नरकेषूत्पद्यमानोऽष्टाविंशतिं. देवगतावुत्पद्यमानोऽष्टाविंशतिमेको १२१॥ नत्रिंशतं त्रिंशतमेकत्रिंशतं च वध्नाति. रुपक श्रेण्यामुपशमश्रेण्यां च वर्तमान एकामिति.
तथा तिर्यग्गतौ वर्तमान श्राद्यानि षट् बंधस्थानानि त्रयोविंशतिपंचविंशतिषड्विंशत्यष्टाविंश
त्येकोनविंशत्रिंशद्रूपाणि यथासंन्न बध्नाति, तिरश्चोऽपि चतसृष्वपि गतिषु गमनसंचवात्. I यस्तु देवगतिप्रायोग्य एकत्रिंशद्वंधः स तीर्थकराहारकबंधसहित एकविधश्च श्रेणिगतस्येति तौ तिरश्चो न संन्नवतः.
तथा नरके नरकगतौ वर्तमान एकोनत्रिंशतं त्रिंशतं वा बनाति, यतोऽवश्यं नारकः प. प र्याप्तेषु तिर्यक्षु मनुष्येषु वा मध्ये समुत्पद्यते, तेषु च प्रायोग्य एकोनत्रिंशधः, यस्तु नार-
कस्तीर्थकरो नविष्यति श्रेणिकवत, स मनुष्यगतिप्रायोग्यं बनन त्रिंशतं बध्नाति. तथा देवेषु मध्ये स्थितो वर्तमान इत्यर्थः, पंचविंशतिं षड्विंशति, च शब्दादेकोनत्रिंशतं त्रिंशतं
१२१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org