Book Title: Panchsangraha Tika Part_4
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंचसं०
टीका
२४४॥
शेषीभूतायां ज्ञानावरणदर्शनावरणांतरायाण्यपि आवलिकाप्रविष्टानीति तेषामुदीरणाया - जावात्, इयोर्नामगोत्रयोरुदीरणा, सयोगिकेवलि गुणस्थानकेऽपि तयोरेवोदीरणा, प्रयोगवली तु भगवान् सकल सूक्ष्मबादरयोगरहितो मेरुरिव निःप्रकंपो, न किंचिदपि कर्मोदीरणाया योगसव्यपेक्षत्वात्. नक्तं च
वहंतो न जोगी । न किंचि कम्मं नईरेइ ' इति ' तिरियपमिवस्कत्ति ' पंचेंदियाकायानां च ये प्रतिपक्षा एकछि त्रिचतुरिंडियाः स्थावरकायाश्च तेषां सूत्रे विजक्तिलोपत्वात् ' तिरियत्ति तिर्यग्गतिवद्भावनीयं एतदुक्तं नवति - एकछि त्रिचतुरियाणां कायद्वारे स्थावर कायानां सप्तानामष्टानां वा बंधः, सप्तानामष्टानां वा नदीरणा अष्टानामुदयसते. तथा मनोयोगिनइबस्था इव वीतरागद्मस्थपर्यवसाना इव वेदितव्याः एतदुक्तं नवति - यथा प्राकू मिथ्यादृष्टीनां कील मोहांतानां बंधादिविषये सत्पदप्ररूपणा कृता, तथात्रापि कर्तव्या, मनोयोगिनां कील मोहगुणस्थानकं यावत्संजवात् एवमुत्तरत्रापि जावना कार्या. तथा काययोगिनां वागूयोगिनां च यथा प्राकू सयोगिनां सयोगिकेवलिपर्यंतानामुक्तं
१८२
Jain Education International
E
For Private & Personal Use Only
भाग ४
॥१४४
www.jainelibrary.org

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390