Book Title: Panchsangraha Tika Part_4
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंचसं
टीका
| १४५६।।
न सायमिरे ॥ १४० ॥ व्याख्या -' बारेत्ति ' अनिवृत्तिबादरे पुंवेदक्रोधादिषु पुरुषवे दसंज्वलनक्रोधादिषु प्रबध्यमानेषु बंधमधिकृत्य व्यवविद्यमानेषु पंचस्थानानि जवंति, तद्य- प्रथमतो शविंशतिः, ततः संज्वलनमाने व्यवचिन्ने एकोनविंशतिः, ततः संज्वलनमायाव्यवचिन्नायामष्टादशेति.
ततोऽनिवृत्तिवाद संप रायगुणस्थानकचरमसमये संज्वलनलोजस्य बंधव्यवच्छेदात्सूक्ष्मसंपराये सप्तदश, ताश्च तावद्यावत्सूक्ष्मसंपरायाधायाश्वरमसमयः तस्मिंश्च चरमसमये ज्ञानावरणपंचकांतराय पंचकदर्शनावरणचतुष्टयोच्चैर्गोत्र यशः कीर्त्तिरूपाणां षोडशप्रकृतीनां बंधमधिकृत्य व्यवच्छेदात् इतरेषूपशांत मोदकील मोहसयोगिकेवलिषु सातवेदनीयमेवैकं बंधमायाति, न शेषाः प्रकृतयः, तदेवं सामान्येन गुणस्थानकेषु क्रमेण बंधसंख्योपदर्शिता ॥१४॥ संप्रति गतिषु गुणस्थानकक्रमेण बंधसंख्यादिदर्शयिषुः प्रश्रमतो नरकगतौ दर्शयति—
|| मूलम् || - मिठो नरएमु सयं । बन्ननई सासलो सयरिमिस्लो || बावतारं तु सम्मो | चनरासु बंध प्रतिक्षा ॥ १४१ ॥ व्याख्या – मिथ्यादृष्टिर्नरकेषु नरकगतौ वर्त्तमा
Jain Education International
For Private & Personal Use Only
भाग 8
॥१४५६ |
www.jainelibrary.org

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390