Book Title: Panchsangraha Tika Part_4
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
नाग।
ho गावस्थिता इत्यर्थः, जीवा नरकत्रिकं विकलेंयित्रिकं सूक्ष्म त्रिकं च सूक्ष्मसाधारणापर्याप्त-
रूपं, सर्वसंख्यया नवप्रकृतीन बध्नति. तेजोलेश्योपेता हि मनुष्यास्तियचो वा नैतेषु मध्ये दाका समुत्पद्यते, देवा अपि नैतेषु प्राणिषु मध्ये गचंति. ततस्तेजोलेश्यावतामेतासां प्रकृतीनां ब. १४६मा प्रति प्रतिषेधः. ' सेगेंदीत्यादि' ता एव नव प्रकृतीः सैकेंझ्यिस्थावरातपा एकेंश्यिजातिर स्थावरातपसाहिता हादशप्रकृतीः शुरूपद्मलेश्याका न बध्नति, पद्मलेश्यामुपपन्ना हि जीवा
स्तिर्यंचो मनुष्या वा नियमतः सुरेषु मध्ये समुत्पद्यंते, नैकेंझ्यिादिषु स्थानेषु, येऽपि च देवाः पद्मलेश्यापगूढास्ते नैतेषु स्थानेषूत्पनिमासादयंति.
ततः शुरूपद्मलेश्याकानामुक्तरूपधादशप्रकृतीनां. बंधमधिकृत्य प्रतिषेधः, तथा ता एव बादशप्रकृती स्तियत्रिकेण निर्यग्गतितिर्यगानुपूर्वीतिर्यगायूरूपेणोद्योतेन च सहिताः षोडशशु
शुक्ललेश्या न बध्नति. परमविशुशुक्ललेश्यानां तिर्यङ्मनुष्याणां देवानां चैतेषु स्थानेषूत्पा- दानावात्. तदेव मुक्तं समस्तं प्रसक्तानुप्रसक्तं. तदनिधानाचान्निहितं स प्रपंचं पंचमं बंधविधिधारं ॥ १४ ॥ १४ ॥ १५० ॥ संप्रति ययेदं प्रकरणं समाप्तिमुपगतं तश्रोपदर्शयन्नाद
धो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 384 385 386 387 388 389 390