Book Title: Panchsangraha Tika Part_4
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
नाग
पंचसं० ॥ मूलम् ॥-सुयदेवीपसायान । पगरणमेयं समासन नणियं ॥ समयान चंदरिसि- Gणा । समईविन्नवाणुसारेणं ॥ १५१ ॥ व्याख्या-श्रुतं हादशांग तपा देवी श्रुतदेवी, त
स्याः प्रसादतस्तषियत्नक्तिबहुमानवशसमुलितविशिष्टकर्मक्षयोपशमन्नावत एतत् पंचसं।४६ ग्रहाख्यं प्रकरणं, स मया चंदर्षिनाम्ना साधुना समयात्सितात, तत्र यद्यपि सिहोतेऽने
केऽीः प्रपंचतः प्ररूपितास्तथापि न ते अस्मादृशा साकल्येनोर्तुं शक्यते, इत्यावेदनार्थमाह-स्वमतिविन्नवानुसारेण समासतः संदेपतः संदिप्तरुचिजनानुकंपया नणिताः १५१॥ जयति सकलकर्मक्लेशसंपर्कमुक्त-स्फुरितविततविमलझानसंन्नारलक्ष्मीः ॥प्रतिनिहतकुती Cशेषमार्गप्रवादः ! शिवपदमधिरूढो वईमानो जिनेंः ॥ १॥ गणधरहब्धं जिनना-पितार्थमखिलगमनंगनयकलितं ॥ परतीओनुमतमा-दृतिमन्निगतुं शासनं जैनं ॥॥ बवर्षमल्पशब्दं । प्रकरणमेतहिवृण्वतामखिलं ॥ यदवापि मलयगिरिणा । सिहिं तेनाभुतां
लोकः ॥ ३ ॥ अर्हतो मंगलं सिहा । मंगलं मम साधवः ॥ मंगलं मंगलं धर्म-स्तन्मंगल• मशिश्रियं ॥ ४ ॥ इति श्रीमलयगिरिविरचितायां श्रीपंचसंग्रइटीकायां चतुर्थो नागः स
॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 385 386 387 388 389 390