Book Title: Panchsangraha Tika Part_4
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 370
________________ पंचसं टीका १४४८॥ नृपशांतमोहकील मोहसयोगि के वलि गुणस्थानकेष्वेकस्यैव वेदनीयस्य बंधः, न शेषाणां कषायोदयाभावात् तथा सूक्ष्मसंपराय गुणस्थानकं यावत् श्रष्टानामुदयसत्ते, नृपशांत मोहे सप्तानामुदयोऽष्टानां सत्ता, हीरामोद्दे सप्तानामेवोदयः सत्ता च. सयोग्ययोगिकेवलिगुरास्थानकयोश्चतुर्णामुदयसत्ते. तथा यावत्प्रमत्तसंयतगुणस्थानं तावत्सप्तानामष्टानां वा नदीर. तत्र यदायुः पर्यंतावलिकाप्राप्तं जवति तदातस्योदीरणाया अभावात् सप्तानामुदीरणा, शेषकालं त्वष्टानां मिश्र गुणस्थानके तु सदैवाष्टानामेव, आयुःपर्यंतावलिकायां वर्त्तमानस्य मिश्र गुणस्थानका संजवात् श्रप्रमत्तापूर्वकरणानिवृत्तिबादरेषु वेदनीयायुर्वर्जानां पलामुदीरr, तेषु वेदनीयायुषोरुदीरणाया अभावात्, तद्योग्याध्यवसायस्थानानामसंभवात्. सूक्ष्मसंपराये मां पंचानां वा नदीरणा. तत्र प्रथमतः पलां, सा च तावत् यावदावलिका गुणस्थानकस्य शेषा न जवति श्रावलिकायां तु शेषीभूतायां मोदनीयमप्यावलिकाप्रविष्टमिति तस्योदीरणाया अभावात् पंचानामुदीरणा. एतेषामेव पंचानामुपशांत मोहे, की मोहेऽपि पंचानां तावदुदीरणा यावरील मोह गुणस्थानकस्यावलिका शेषा न जवति, आवलिकायां तु Jain Education International For Private & Personal Use Only जाग ध ॥१४४ www.jainelibrary.org

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390