Book Title: Panchsangraha Tika Part_4
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 374
________________ पंचसं० टीका ॥१४५॥ प्ररूपणा कर्त्तव्या तदेवं कृता सत्पदप्ररूपणा ॥ १३७ ॥ संप्रति बंधमधिकृत्य व्यप्रमाणमाद॥ मूलम् ॥ - सत्तर सुत्तर मेगुत्त-रं च चनहतरीय सगसयरी | सत्तधीतिगसही न-गुएसडी वाय ॥ १३८ ॥ व्याख्या - इद बंधे प्रकृतीनां विंशत्युत्तरं शतमधिक्रियते, एतच्च प्रागेवोक्तं तत्र मिथ्यादृष्टावाहारकशरीराहारकांगोपांगतीर्थ कररूपास्तिस्रः प्रकृतयो न बंधमायति, तीर्थकरादारकदिकयोर्यथाक्रमं सम्यक्त्वसंयमनिमित्तत्वात् तदुक्तं -' सम्मतगुणनिमित्तं । तिठयरं संजमेल आहारं ॥ वनंति से सियान । मिडनाईहिं देऊ हिं ॥ १ ॥ ततः शेषं सप्तदशोत्तरं शतं मिथ्यादृष्टौ बंधमायाति ( ११७ ). सासादने त्वेकोत्तरं शतं, यतो मिथ्यात्वनपुंसक वेदनरकायुर्नरकगतिनरकानुपूर्ये कें प्रिय हींयित्रीं दियचतुरिंडिय जातिहुँडसंस्थान सेवार्त्त संदननस्थावर सूक्ष्मसाधारणापर्याप्तरूपाः पोमश प्रकृतयो मिथ्यादृष्टावेव बंघमधिकृत्य व्यवविन्नाः, तीर्थकरादारकहिकरूपाश्च तिस्रः प्रकृतयः प्रागुक्तयुक्तेरत्रापि न बंधमायांति " सम्यग्मिथ्यादृष्टौ च चतुःसप्ततिः, यत एकोत्तरशतात्स्त्यानार्द्धित्रिकस्त्री वेदानंतानुबंधिच Jain Education International For Private & Personal Use Only नाग ध ॥१४५श www.jainelibrary.org

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390