Book Title: Panchsangraha Tika Part_4
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंचसंग
टीका
१४५१ ॥
रिव, सूक्ष्मसंपराये सूक्ष्मसंपरायगुणस्थान के इव, यथाख्यातसंयमे नृपशांतमोहे की मो. दसयोग्ययोगिकेवलिनामिव, देशविरतगुणस्थानके इव, असंयमे मिध्यादृष्टिसासादन मिश्राविरतसम्यग्दृष्टीनामिव दर्शनद्वारे चक्षुरचक्षुर्दर्शनयोर्मिथ्यादृष्ट्यादीनां की मोहांतानामिव, अवधिदर्शने अविरतसम्यग्दृष्ट्यादीनां क्षीणमोहांतानामिव, केवलदर्शने सयोग्ययोगिकेवलिनोखि. लेश्याद्वारे श्राद्यासु पंचसु लेश्यासु मिथ्यादृष्ट्यादीनामप्रमत्तसंयतांतानामिव, शुक्ललेश्यायां मिथ्यादृष्ट्यादीनां सयोगिकेवलिपर्यंतानामिव नव्यहारे नव्येषु चतुर्दशगुणस्थानकतुख्यं, अनव्येषु मिथ्यादृष्टेवि. सम्यक्त्वद्वारे कायोपशमिकसम्यक्त्वे प्रविरतसम्यग्दृष्ट्या - दीनामप्रमत्तसंयतांतानामिव, औपशमिकसम्यक्त्वे प्रविरतसम्यग्दृष्ट्यादीनामुपशांत मोहांतानामिव, कायिकसम्यक्त्वे अविरतसम्यग्दृष्ट्यादीनामयोगिकेवलिपर्यंतानामिव, मिथ्यात्वे मि थ्यादृष्टरिव, सासादनसम्यक्त्वे सासादनस्येव, मिश्रे मिश्रस्येव, संझिषु मनुष्यगताविव, असंषु मिथ्यादृष्टिसासादनयोरिव श्राहारकद्वारे अनाहारके मिथ्यादृष्टिसासादनाविरतसम्यग्दृष्टयोगिकेवलिनामिव, आदारके मिथ्यादृष्ट्यादीनां सयोगिकेवलिपयैतानामिव सत्पद
Jain Education International
For Private & Personal Use Only
नाग
॥१४५१
www.jainelibrary.org

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390