Book Title: Panchsangraha Tika Part_4
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 352
________________ पंचसं टीका ॥१४३॥ ननवतिरष्टाशीतिः मशीतिरशीतिरेकोनाशीतिः षट्सप्ततिः पंचसप्ततिर्नव अष्टौ च. अष्टसप्ततिस्तु न संभवति, मनुष्याणामवश्यं मनुष्यधिकसंजवात् संप्रति संवेध नृच्यते -तत्र मनुष्यस्य त्रयोविंशतिबंधकस्य सप्तोदयस्थानानि तद्यथा – एकविंशतिः, पंचविंशतिः, पविंशतिः सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत् शेषाः केवल्युदया इति न घटते. पंचविंशतिसप्तविंशत्युदयौ वैक्रियकारिणो वेदितव्यौ, एकैकस्मिंश्च चत्वारि सत्तास्थानानि, तद्यथा - निवतिः, श्रष्टाशीतिः, षमशीतिः, अशीतिश्व नवरं पंचविंशत्युदये सप्तविंशत्युदये च द्वे द्वे सत्तास्थाने, तद्यथा - दिनवतिरष्टाशीतिश्च शेषाणि तु सत्तास्थानानि तीर्थकर पकश्रेणि केवलिशेषगतिप्रायोग्यानीति न संभवंति सर्वसंख्यया चतुर्विंशतिः, एवं पंचविंशतिषम् विंशतिबंधकानामपि वक्तव्यं मनुजगतिप्रायोग्यां तिर्यग्गतिप्रायोग्यांच एकोशतं विंशतं च बध्नतामप्येवमेव श्रष्टाविंशतिबंधकानां सप्त नदयाः, तद्यथाएकविंशतिः, पंचत्रिंशतिः, षडूविंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत् त्रिंशत् तत्र एकविंशतिषड्विंशत्युदयौ प्रविरतसम्यग्दृष्टेः करणापर्याप्तस्य, पंचविंशतिसप्तविं Jain Education International For Private & Personal Use Only नाग ४ ॥१४३०‍ www.jainelibrary.org

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390