Book Title: Panchsangraha Tika Part_4
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
जाग ४
टीका
[ १४४॥
यादिषु सासादनन्नावे वर्तमानेषु अष्टाविंशतिरेकं सत्तास्थानं. संझिनि तु करणापर्याप्ते क- मिश्चित्सप्तदशाबंधेऽपि, पमादीनि च चत्वार्युदयस्थानानि, चतुर्विंशतिरूपाण्यपि च सत्तास्थानानि वेदितव्यानि. तदेवमुक्तानि मोहनीयस्य जीवस्थानेषु बंधोदयसत्तास्थानानि ॥१३॥ संप्रति नामकर्मण ग्राह
॥ मूलम् ॥-सनिम्मि अप्सन्निम्मि । गश्मा तेवीसपरिहीणा ॥ पऊत्तविगलबायर । सुहमेसु तदा अपजाणं ॥ १३ ॥ व्याख्या-संझिनि पर्याप्ते अष्टावपि बंधस्थानानि न. वंति. तानि च यथा अधस्तात्सप्रनेदान्युक्तानि, तथैव च वक्तव्यानि. असंझिनि पर्याप्ते आ. दिमानि षट् बंधस्थानानि नवंति. तद्यथा-त्रयोविंशतिः, पंचविंशतिः, षड्विंशतिः, अष्टाविंशतिः, एकोनात्रिंशत, त्रिंशत. असंझिपंचेंझ्यिा हि पर्याप्ता नरकगतिदेवगतिप्रायोग्यमपि बधंति. ततस्तेषामष्टाविंशतिरपि बंधस्थानं लन्यते.
तान्येवादिमानि षट् बंधस्थानानि अष्टाविंशतिपरिहीनानि, शेषाणि पंच पर्याप्तविकलेंयिबादरसूदमैड़ियेषु, तथा तेष्वेवापर्याप्तकेषु नवंति. अमंझिनोरपि लब्ध्यपर्याप्तकयोरे
पण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390