Book Title: Panchsangraha Tika Part_4
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंचसं०
टीका
| १४४१ ॥
तान्येव पंच पंच बंधस्थानानि वेदितव्यानि अपर्याप्ता हि सर्वेऽपि तिर्यङ्मनुष्यप्रायोग्यमेव ति, न देवनारकप्रायोग्यं तत एतयोरपि लब्ध्यपर्याप्तकयोः पंचैव बंधस्थानानि प्राप्यं ते. तानि च तिर्यङ्मनुष्यप्रायोग्याणि यथाधस्ताडुक्तानि तथैव जावनीयानि ॥ १३२ ॥ नदयस्थानप्रतिपादनार्थमाद
|| मूलम् || - इगवीसाई दो चन । पण उदयप्रपसुहुमबाराणं ॥ सन्निस्स श्रचनवीसा। गिबडवी साइसेसा ॥ १३३ ॥ व्याख्या - एकविंशत्यादिको हावुदयौ सर्वेषामपर्याप्तकानां, तत्र सूक्ष्मवादरैकैंडिययोरपर्याप्तकयोरिमौ द्वावुदयौ तद्यथा - एकविंशतिश्चतुर्विंशतिश्च तत्र सूक्ष्मापर्याप्तस्यैकविंशतिरियं तिर्यग्गतिस्तिर्यगानुपूर्वी तैजसं कार्मणं श्रगुरुलघु वर्णादिचतुष्टयं एर्केश्यिजातिः स्थावरनाम सूक्ष्मनाम अपर्याप्तकनाम स्थिरास्थिरे शुभाशु गमनादेयमयशःकीर्त्तिनिर्माणमित्येषा चापांतरालगतौ वर्त्तमानस्य प्राप्यते, अत्र च एक एव जंगः, अपर्याप्तस्य परावर्त्तमानशुनप्रकृतीनामुदयाभावात् बादरापर्याप्त कस्याप्येषैवैकविंशतिरवसेया, नवरं सूक्ष्मनामस्थाने बादरनाम वक्तव्यं. अत्राप्येक एव जंगः,
१८१
Jain Education International
For Private & Personal Use Only
भाग ४
|| १४४१
www.jainelibrary.org

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390