Book Title: Panchsangraha Tika Part_4
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 367
________________ पंचसं नाग । टीका र षड्विंशतावेकादश १४४५॥ अत्रातपेन प्रत्येकयशःकीर्त्ययश कीर्तिपदै नंगौ. साधारणस्यातपोदयानावात् तदाश्रितौ विकल्पौ न नवतः, नद्योतेन प्रत्येक साधारणयशःकीयशःकीर्तिपदैश्चत्वारः, सर्वसंख्यया षड्विंशतावेकादश नंगाः. ततः प्राणापानपर्याप्त्या पर्याप्तस्य नवाससहितायां षमूविंशतो आतपोद्योतयोरन्यतरस्मिन् प्रदिप्ते सप्तविंशतिः, अत्राप्यातपेन हौ, नद्योतेन सह चत्वार इति सर्वसंख्यया सप्तविंशतौ षट् नंगाः, बादरपर्याप्तस्य सर्वे नंगा एकोनत्रिंशत्, तथा संझिनः पर्याप्तस्य चतुर्विंशतिवर्जानि शेषाणि सर्वाएयुदयस्थानानि नवंति. चतुर्विंश त्युदयश्च एकेंशियाणामेव नवति, न शेषाणामिति प्रकृतिनिषिध्यते. नदयस्थाननंगाश्च देवनारकतिर्यङ्मनुष्यानधिकृत्य यथाधस्तादुक्तास्तथैवात्रापि परित्नावनीयाः. . 'गउडवीसा सेसाणंति ' शेषाणां पर्याप्तानां वित्रिचतुरिंडियासंझिनामेकषमष्टविंश. त्यादय एकविंशतिषड्विंशत्यष्टाविंशत्येकोनत्रिंशत्रिंशदेकत्रिंशद्रूपाः षट् दया नवंति. तत्र वित्रिचतुरिंश्यिाणां यथाधस्तानंगास्तथात्रापि नावनीयाः, यथा च सामान्यतिर्यपंचेंशियाणामधस्तादुक्तास्तथा अत्रासंझिनामपि, नवरं सर्वेषामपि एकविंशतौ षड्विंशतौ च प्रत्येक Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390