Book Title: Panchsangraha Tika Part_4
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 357
________________ नाग १ टीका पंचसंर्वाण्यपि पंचेंझ्यिाणां सप्रनेदानि प्रागिव वक्तव्यानि. 'पणपणबारसनसंताणिनि ' एकेंश्यि- विकलेंश्यिपंचेंक्ष्यिाणां यथाक्रमं पंच पंच हादश सत्तास्थानानि. तत्रैकेंशियाणां पंचेमानि, तद्यथा-हिनवतिः, अष्टाशीतिः, षमशीतिः, अशीतिः, अष्टसप्ततिश्च. पंचेंडियाणां सर्वाक्य१४३॥ पि सत्तास्थानानि प्रागिव वक्तव्यानि ॥ १५ ॥ संप्रति जीवस्थानेषु बंधोदयसत्तास्थानानि प्रतिपिपादयिषुः प्रश्रमतो ज्ञानावरणदर्शनावरणांतरायाणां प्रतिपादयति ॥ मूलम् ॥-नाणंतरायदसण, बंधोदयसंतनंगजे मिले ॥ ते तेरलगणेसु । सम्ममि गुणासिया सवे ॥ १६ ॥ व्याख्या-झानावरणांतरायदर्शनावरणानां बंधोदयसत्तास्थानेषु ये नंगा मिथ्यादृष्टौ नवंति, त एव पर्याप्तसंझिपंचेंश्यिवर्जेषु शेषेषु त्रयोदशसु जीवस्थानेषु वेदितव्याः, तत्र ज्ञानावरणस्यांतरायस्य च प्रत्येकं पंचविधो बंधः, पंचविध नदयः, पंचविधा सत्ता. झानावरणांतराययोर्बुवबंधोदयसत्ताकत्वात्. दर्शनावरणस्य नवविधो बंधश्चतुर्विध नदयो नवविधा सत्ता. अथवा नवविधो बंधः पंचविध नदयो नवविधा सत्ता, संझिनि पर्याप्ते र पुनर्ये गुणाश्रिता गुणस्थानकोक्ता नंगास्ते सर्वे अन्यूनातिरिक्ता वेदितव्याः, ॥१६॥ संप्रति १४३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390