Book Title: Panchsangraha Tika Part_4
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंचसं०
टीका
१४३॥
॥ मूलम् ||-तिरिनदये नव नंगा । जे ते सवे असन्निपऊने ॥ नारयसुरचननंगा । नाग ४ परहिया गिविगलदुविहाणं ॥ १० ॥ व्याख्या-तिर्यगायुरुदये ये नव नंगाः प्रागुपदर्शिताः, ते सर्वे असंझिपर्याप्ते वेदितव्याः, तेषां सर्वेषामपि तत्र संन्नवात्. तथा त एव नवनंगा नारकसुरापेक्षया ये चत्वारो नंगास्तहिताः शेषाः पंचनंगा एकेंशियाणां विकलेंशियाणां च प्रत्येकं विविधानां पर्याप्तापर्याप्तरूपाणां वेदितव्याः, एकेंशियाणां देवनारकायुबंधो न नवर तीति तदाश्रिता नंगा न प्राप्यते ॥ १२ ॥
॥ मूलम् ॥-असनिअपऊने । तिरिनदए पंच जह न तह मणुए ॥ मणपऊने सो श्यरे पुण दस न पुव्वुत्ता ॥ १२ ॥ व्याख्या-असंझिनि अपर्याप्ते तिर्यगायुरुदये यथा अनंतरोक्ताः पंच नंगा लन्यते, तथा मनुष्येऽपि. किमुक्तं नवति? असंझिनि अपर्याप्ते तिराश्च मनुष्ये च त एव प्रागुक्ता एकेंश्यिविकलेंक्ष्यिाणां पंच पंच नंगाः, त एवान्यूनातिरि- १४३॥
क्ता दृष्टव्याः. तथा मनसापर्याप्ते सर्वेऽपि अष्टाविंशतिरप्यायुषो नंगा वेदितव्याः. इतरस्मि* श्च मनसा अपर्याप्ते पुनर्दश पूर्वोक्ताः, तत्र मनसा अपर्याप्ते संझिनि सामान्ये पंच मनुष्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390