Book Title: Panchsangraha Tika Part_4
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 355
________________ पंचसं नाग टीका ॥१४३३॥ प्रागेव सप्रपंचमुक्तानीति न नूय नच्यते. चत्वारि सत्तास्थानानि, तद्यथा-त्रिनवतिः, हिन- वतिः, एकोननवतिः, अष्टाशीतिः. शेषाणि तु न संन्नवंति, तानि हि कानिचिदेश्यिसंबंधीनि, कानिचित्क्षपकसंबंधीनि. ततो देवानां न नवंति. संप्रति संवेध नच्यते-देवानां पं. चविंशतिबंधकानां षट्स्वपि नदयस्थानेषु प्रत्येकं हे सत्तास्थाने, तद्यथा-हिनवतिरष्टाशीतिश्च. एवं षड्विंशत्येकोनत्रिंशद्वंधकानामपि वेदितव्यं, नद्योतसहितां तिर्यपंचेंश्यिप्रायोग्यां त्रिंशतमपि बध्नतामेवमेव तीर्थकरसहितां पुनस्त्रिंशतमर्थान्मनुष्यगतिप्रायोग्यां बनतः षट्स्वपि नदयस्थानेषु प्रत्येकं के सत्तास्थाने, तद्यथा-त्रिनवतिरेकोननवतिश्च. सर्वसंख्यया स्थानानि षष्टिरिति. ॥ १२ ॥ ' वोठामी इंदिएसु पुणो ' इति संप्रति पुनरिंजियेषु व. क्ष्यामि, प्रतिज्ञातमेवाह ॥ मूलम् ॥-इगविगले पण बंधा । अमवीसूणा न अ श्यरम्मि ॥ पंचबएक्कारुदया पण पण बारस न संताणि ॥ १२५ ॥ व्याख्या-एकेंश्यि विकलेंश्येिषु प्रत्येकं त्रयोविंशत्यादीनि अष्टाविंशतिहीनानि पंच पंच बंधस्थानानि नवंति. तानि चामनि-त्रयोविंशतिः, ॥१५३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390