Book Title: Panchsangraha Tika Part_4
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 350
________________ पंचसं० टीका ॥१४३८॥ छिनवतिरष्टाशीतिः परुशी तिरशीतिरष्टसप्ततिः, इद्दाष्टसप्ततिस्तेजोवायून तेजोवायुनवादुतान् वा अधिकृत्य वेदितव्या, शेषेषु तु सप्तविंशत्यादिषु पंचसूदयस्थानेष्वष्टसप्ततिवर्जीनि चत्वारि चत्वारि सत्तास्थानानि, सप्तविंशत्याद्युदयेषु हि नियमेन मनुष्यहिकसंवादष्टसप्ततिर्नावाप्यते एवं पंचविंशतिषविंशत्ये कोनत्रिंशात्रिंशद्वंधकानामपि वक्तव्यं नवरमेकोनत्रिंशतं मनुष्यगतिप्रायोग्यां बन्नतः सर्वेष्वप्युदयस्थानेष्वष्टसप्ततिवर्जीनि चत्वारिचत्वारि सत्तास्थानानि श्रष्टाविंशतिबंधकस्य अष्टावुदयस्थानानि तद्यथा — एकविंशतिः, पंचविंशतिः, षडूविंशतिः सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत्, एकत्रिंशत् तत्रैकविंशतिषड्विंशतिश्रष्टाविंशत्ये कोनत्रिंशत्रिंशडूपाः पंच नदया: कायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा द्वाविंशतिसत्कर्मणां पूर्ववदायुषामवगंतव्याः एकैकस्मिंश्च दे हे सत्तास्थाने, तद्यथा द्विनवतिरष्टाशीतिश्व. पंचविंशतिसप्तविंशत्युदयौ वैक्रियतिरश्चां वेदितव्यौ, तत्रापि ते एव द्वे द्वे सत्तास्थाने. त्रिंशदेकत्रिंशदयौ सर्वपर्याप्तिपर्याप्तानां सम्यग्दृष्टीनां चावसेयौ, ए Jain Education International For Private & Personal Use Only भाग ४ ॥२४२८ www.jainelibrary.org

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390