Book Title: Panchsangraha Tika Part_4
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंचसं
टीका
१४२६।
नि सप्रदानि प्रागिव वक्तव्यानि त्रीणि सत्तास्थानानि, तद्यथा - हिनवतिः, एकोननवतिः, अष्टाशीतिश्च. एकोननवतिर्वतीर्थंकरनानो मिथ्यात्वं गतस्य नरकेषूत्पद्यमानस्यावसेया. त्रिनवतिस्तु न संभवति, तीर्थकराहारकसत्कर्मणो नरकेषूत्पादाजावात् संप्रति संवेध उच्यतेनैरयिकस्य तिर्यग्गतिप्रायोग्यामे कोनत्रिंशतं बभ्रतः पंच नृदयस्थानानि तानि चानंतर मेवोक्तानि. तेषु प्रत्येकं हे सत्तास्थाने, तद्यथा - द्विनवतिरष्टाशीतिश्व.
तीर्थकर सत्कर्मणस्तिर्यग्गतिप्रायोग्यबंधासंभवात् एकोननवतिर्न लभ्यते, मनुष्यगतिप्रा. योग्यां त्वेकोनत्रिंशतं बभ्रतः पंचस्वपि नदयस्थानेषु प्रत्येकं तील सत्तास्थानानि तद्यथा— छिनव तिरेकोननवतिरष्टाशीतिश्च तीर्थकरनामसत्कर्मा हि नरकेषूत्पन्नो यावन्मिथ्यादृष्टिस्ता
कोनत्रिंशतं नाति, सम्यक्त्वं तु प्रतिपन्नस्त्रिंशतं, तीर्थकरनामकर्मणोऽपि बंधा तिर्यग्गतिप्रायोग्यामुद्योतसहितां त्रिंशतं बभ्रतः पंचस्वपि सत्तास्थानेषु प्रत्येकं द्वे सत्तास्थाने, तद्यथाद्विनवतिरष्टाशीतिश्च. एकोननवत्यभावज्ञावना प्रागिव जावनीया. मनुष्यगतिप्रायोग्यां तीर्थकरनामसहितां बभ्रतः पंचस्वपि नदयस्थानेषु प्रत्येकमेकं सत्तास्थानं एकोननवतिः, सर्व
Jain Education International
For Private & Personal Use Only
भाग ४
॥१४३६
www.jainelibrary.org

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390