Book Title: Panchsangraha Tika Part_4
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 346
________________ पंच सं० टीका १४२४॥ बंधोदय सत्तास्थानज्ञेदाजावात् अत्र संवेधो न संभवतीति नाभिधीयते. सूक्ष्मसंपरायस्य एकं बंधस्थानं यशःकीर्त्तिः, एकमुदयस्थानं त्रिंशत् अष्टौ सत्तास्थानानि तानि चानिवृत्तिबादरसंपरायस्येव वेदितव्यानि तताद्यानि चत्वार्युपशमश्रेण्यामेव नृपरितनानि तु रूपकथेएयां, अत ऊर्ध्व बंधो न भवतीत्युदयसत्तास्यानान्यनिधीयते - तत्रोपशांतमोहस्य एकमुदयस्थानं त्रिंशत्, चत्वारि सत्तास्थानानि तद्यथा - विनवति छिनव तिरेकोननवतिरष्टाशीतिश्च. कीलकषायस्य एकमुदयस्थानं त्रिंशत् अत्र जंगाश्चतुर्वि शतिरेव, वज्रजनाराचसंहननयुक्तस्यैव कपकश्रेण्यारंभसंभवात् तत्रापि तीर्थकर सत्कर्मणः मोहस्य सर्व संस्थानादि प्रशस्तमेवेत्येक एव अंगः चत्वारि सत्तास्थानानि तद्यथाअशी तिरेकोनाशीतिः षट्सप्ततिः पंचसप्ततिश्व एकोनाशीतिः पंचसप्ततिश्वातीर्थकर सत्कर्मयो वेदितव्या. अशीतिः षट्सप्ततिश्व तीर्थकर सत्कर्मणः सयोगिकेवलिनोऽष्टावुदयस्थानानि, तद्यथा - विंशतिरेकविंशतिः, षमूर्विंशतिः सप्तविंशतिः, अष्टाविंशतिः, एकोनविंशत्, - एकत्रिंशत् एतानि सामान्यतो नाम्न नृदयस्थानचितायां सप्रपंचं विवृतानीति न नू शत्, Jain Education International For Private & Personal Use Only नाग 8 ॥ १४२४ www.jainelibrary.org

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390