Book Title: Panchsangraha Tika Part_4
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंच
नाग
टीका
वैक्रियस्य, अपर आहारकस्य. एकत्रिंशउदयेऽपि प्रागिव हौ नंगौ, तथा स्वन्नावस्थस्याप्यप्रमत्तसंयतस्य तदुदयो नवति. अत्र नंगाश्चतुश्चत्वारिंशंशतं (१४४). सर्वसंख्यया अष्टचत्वारिंशं शतं (१४७ ). सत्तास्थानि चत्वारि, तद्यथा-त्रिनवतिः, हिनवतिः, एकोननवतिः, अष्टाशीतिश्च. संप्रति संवेध नच्यते__अष्टाविंशतिबंधकस्य क्ष्योरप्युदयस्थानयोरेकैकं सत्कर्म अष्टाशीतिः, एकोनत्रिंशबंधक स्यापि योरप्युदयस्थानयोरेकैकं सत्तास्थानं त्रिनवतिः. यस्य हि तीर्थकरनामाहारकं वा सत्, स नियमाननातीति, तेन एकैकस्मिन बंधे एकैकमेव सत्तास्थानं, सर्वसंख्यया अष्टौ. संप्रत्यपूर्वकरणस्य बंधादीन्युच्यते-अपूर्वकरणस्य पंच बंधस्थानानि, तद्यथा-अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत्, एकत्रिंशत, एका च. तवाद्यानि चत्वारि अप्रमत्तसंयतस्येव दृष्टव्यानि, एका तु यशःकीर्तिः, सा च देवगतिप्रायोग्यबंधव्यवच्छेदे सति वेदितव्या, एकमुदयस्थानं त्रिंशत्, अत्र वजर्षननाराचसंहननसंस्थानषट्कसुस्वरदुःस्वरप्रशस्ताप्रशस्तविहायोगतिनिगाश्चतुर्विंशतिः, अन्ये त्वाचार्या ब्रुवते-आद्यसंहननत्रयान्यतमसंहननयुक्ता अपि न
॥१५श्श
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390