Book Title: Panchsangraha Tika Part_4
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 343
________________ पंचसं० टीका ॥ १४२१५ - ने, तद्यथा — त्रिनवतिरेकोननवतिश्व तत्राहारकसंयतस्य द्विनवतिरेव, आहारकसत्कर्मा दि आहारकशरीरं नृत्पादयतीति. वैक्रियसंयतस्य पुनर्दे अपि, तीर्थकरनामसत्कर्मा चाष्टाविंशतिं न बनातीति त्रिनवतिरेकोननवतिश्च न प्राप्यते. एकोनत्रिंशद्वंधकस्य पंचस्वपि नदयस्थानेषु प्रत्येकं हे सत्तास्थाने तद्यथा — त्रिनवतिरेकोननवतिश्च तत्राहारकसंयतस्य त्रिनवतिरेव, तत्रैकोनत्रिंशद्वंधकस्य नियमात्तीर्थकराहारकसनावात् वैक्रियसंयतस्य पुनर्हे अपि तदेवं प्रमत्तसंयतस्य सर्वेष्वुदयस्थानेषु प्रत्येकं चत्वारि सत्तास्थानानि प्राप्यंते, इति सर्वसंख्यया विंशतिः, इदानीमप्रमत्तसंयतस्य बंधादीन्युच्यते - अप्रमत्तसंयतस्य चत्वारि बंधस्थानानि, तद्यथा— अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत्, एकत्रिंशत् तत्राद्ये हे प्रमत्तसंयतस्येव नावनीये. सैवाष्टाविंशतिराहारक विकसहिता त्रिंशत् तीर्थकराहारकछिकसहिता त्वेकत्रिंशत्. एतेषु च चतुर्ष्वपि बंधस्थानेषु जंग एकैक एवं वेदितव्यः. अस्थिराशुनायशः कीर्त्तीनामप्रमतसंयते बंधानावात् तद्यथा - एकोनत्रिंशत् त्रिंशत् तत्रैकोनत्रिंशत् यो नाम पूर्वसंयतः सन आदारकं वैक्रियं चानिर्वर्त्य पश्चादप्रमत्तन्नावं गच्छति, तस्य प्राप्यते. अत्र हौ जंगौ, एको Jain Education International For Private & Personal Use Only नाग ४ ॥ १४२११ www.jainelibrary.org

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390