Book Title: Panchsangraha Tika Part_4
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
नाग ४
टीका
पंचसं त्रिंशत्. तत्राद्यानि चत्वारि वैक्रियतिर्यङ्मनुष्याणां. अत्र एकैक एव नंगः, सर्वपदानां प्रश-
स्तत्वात् त्रिंशत्, स्वन्नावस्थानामपि तिर्यङ्मनुष्याणामत्र नंगानां चतुश्चत्वारिंशं शतं (१४४)
तत्र पनि संस्थानः पत्रिः संहननैः सुस्वरःस्वराज्यां प्रशस्ताप्रशस्तविहायोगतिभ्यां च जा१४४ायते, उन्नेगानादयायशा
| यते, उगानादेयायशःकीर्तीनामुदयो गुणप्रत्ययादेव न नवतीति तदाश्रिता विकल्पा न प्राप्यते. एकविंशत्तिरश्चां, तत्रापि तएव नंगाः, चत्वारि सत्तास्थानानि, तद्यथा-विनवतिनिवतिरेकोननवतिरष्टाशीतिश्च. तत्र योऽप्रमत्तोऽपूर्वकरणो वा तीर्थकराहारकनाम्नी बध्ध्वा | परिणामहासेन देशविरतो जातस्तस्य विनवतिः, शेषाणां तु नावना अविरतसम्यग्दृष्टेरिव कर्तव्या. संप्रति संवेध नच्यते-तत्र मनुष्यस्य देशविरतस्याष्टाविंशतिबंधकस्य पंच नदयस्थानानि, तद्यथा-पंचविंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनविंशत्, त्रिंशात्. एतेषु प्रत्येक हे हे सत्तास्थाने, तद्यथा-हिनवतिरष्टाशीतिश्च, एवं तिरश्चोऽपि, नवरं तस्य ए- कत्रिंशदुदयोऽपि वक्तव्यः. तत्रापि चैते एव हे सत्तास्थाने एकोनत्रिंशबंधो मनुष्यस्य देशविरतस्य, तस्योदयस्थानान्यनंतरोक्तान्येव पंच. तेषु प्रत्येकं हे सत्तास्थाने, तद्यथा
११णा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390