Book Title: Panchsangraha Tika Part_4
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंचसं०
टीका
॥ १४१ ॥
सम्यक्त्वं प्रतिपन्नस्य द्विनवतिः, देवमनुष्येषु मध्ये मिथ्यात्वमप्रतिपन्नस्यापि द्विनवतिः प्राप्यते, एकोननवतिर्देवनैरयिकमनुष्याणामविरतसम्यग्दृष्टीनां, ते हि तयोऽपि तीर्थकरनाम समर्जयंति तिर्यक्षु तीर्थकरनामसत्कर्मा नोत्पद्यते इति तिर्यग् न गृहीतः श्रष्टाशीतिश्चतुगतिकानामविरतसम्यग्दृष्टीनां संप्रति संवेध नृच्यते—तत्वाविरतसम्यग्दृष्टेरष्टाविंशतिबंधकस्याष्टावप्युदयस्थानानि तानि तिर्यङ्मनुष्यानधिकृत्य, तत्रापि पंचविंशतिसप्तविंशत्युदयौ वैक्रियतिर्यङ्मनुष्यानधिकृत्य एकैकस्मिन् नृदयस्थाने द्वे द्वे सत्तास्थाने, तद्यथा—
छिनवतिरष्टाशीतिश्व एकोनत्रिंशद् द्विधा, देवगतिप्रायोग्या नरकगतिप्रायोग्या च तत्र देवगतिप्रायोग्या तीर्थकरनामसहिता, तां च मनुष्या एव बध्नंति तेषां च नदयस्थानानि सप्त तद्यथा - एकविंशतिः, पंचविंशतिः, षडूविंशतिः, सप्तविंशतिः, एकोनत्रिंशत्, विंशतू. मनुष्याणामेकत्रिंशन्न संभवति एकैकस्मिन्नुदयस्थाने हे हे सत्तास्थाने. तद्यथा - वि नवतिरेकोननवतिश्च मनुष्यगतिप्रायोग्यां चैकोनविंशतं बध्नंति देवा नैरयिकाः तत्र नैरथिकामुदयस्थानानि पंच, तद्यथा - एकविंशतिः पंचविंशतिः सप्तविंशतिः, अष्टाविंशतिः,
१७८
Jain Education International
For Private & Personal Use Only
भाग ४
॥ १४१७
www.jainelibrary.org

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390