________________
पंचसं०
नाग ४
टीका !
तथा सासादना एकेंझिया विकलें डियास्तियपंचेंश्यिा मनुष्या देवानैरयिकाश्च तिर्यक्- पंचेंश्यिप्रायोग्यां मनुष्यगतिप्रायोग्यां वा एकोनत्रिंशतं बध्नति, न शेषां, अत्र च नंगाश्चतुःषष्टिशतानि. तथाहि-सासादना यदि तिर्यपंचेंश्यिप्रायोग्यामश्रवा मनुष्यगतिप्रायोग्यामेकोनत्रिंशतं बनंति, तथापि न ते हुमसंस्थान सेवा च संहननं बभ्रंति, मिथ्यात्वोदयानावात्. ततस्तियपंचेंक्ष्यिप्रायोग्यामेकोनत्रिंशतं बध्नतः पंचन्निः संस्थानः पंचन्निः संहननैः | प्रशस्ताप्रशस्तविहायोगतियां स्थिरास्थिराच्यांशुनाशुन्नाभ्यां सुन्नगउर्नगाभ्यां सुस्वरपुःस्वराच्यामादयानादेयान्यां यशःकीर्त्य यश-कीर्तिच्यां च नंगा चात्रिंशत् शतानि (३२००). ए. वं मनुष्यगतिप्रायोग्यामपि बध्नतो ज्ञात्रिंशत् शतानि ( ३२०० ) ततः सर्वसंख्यया चतुःषटिः शतानि नवंति (६०० . तथा सासादना एकेश्यिा विकलेंझ्यिास्तिर्यपंचेंझ्यिा म. नुष्या देवा नैरयिका वा यदि त्रिंशतं बध्नति, तर्हि तिर्यकपंचेंश्यिप्रायोग्यामेवोद्योतसहिता, न शेषां, तां च बध्नतां प्रागिव नंगानां क्षत्रिंशत् शतानि (३२०० ) सर्वबंधस्थाननंगसंख्या अष्टाधिकानि षमवतिशतानि (९६०७ ) ॥ १३ ॥ तथा चोक्तमन्यत्र
१७७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org