________________
पंचसं
टीका
॥ १४११॥
गाः,
च मध्ये सासादनस्योत्पादाभावात्. पंचविंशत्युदयो देवेषु मध्ये उत्पन्नमात्रस्य तत्राष्टौ नं. तेच स्थिरास्थिरशुनाशुयाः कीर्त्त्ययशः कीर्त्तिपदैरवसेयाः षड्विंशत्युदयो विकर्ते ि यतिकूपंचेंदियमनुष्येषु मध्ये नृत्पन्नमात्रस्य, अत्राप्यपर्याप्तकेन सह य एकैको जंगः, स न संभवति, अपर्याप्तकमध्ये सासादनस्योत्पादाभावात् शेषास्तु सर्वे संजविनः, ते च वि दियालां प्रत्येकं द्वाविति षट् तिर्यक्पंचेंदियाणां दे शते अष्टाशीत्यधिके ( २०० ). म नुष्याणामपि द्वे शते श्रष्टाशीत्यधिके ( २०० ) सर्वसंख्यया पविंशत्युदये पंचशतानि यशीत्यधिकानि ( ५८२ ). सप्तविंशत्युदयाष्टाविंशत्युदयौ न संभवतः, तौ हि नृत्पन्नानंतरमंतर्मुहूर्ते गते सति जवतः सासादनज्ञावश्वोत्पत्त्यनंतरमुत्कर्षतः किंचिदूनपडावलिकामात्रं कालं, तत एतौ सासादनस्य न घटेते. एकोनत्रिंशदुदयो देवनैरयिकाणां स्वस्थानगतानां प्रयमसम्यक्त्वात्प्रच्यवमानानां प्राप्यते, तत्र देवस्यैकोनत्रिंशदुदये जंगा अष्टौ नैरयिकस्यैक 5ति सर्वसंख्यया नव. त्रिंशदयस्तिर्यङ्मनुष्याणां पर्याप्तानां प्रथमसम्यक्त्वात्प्रच्यवमानानां देवानां वा उत्तरवै क्रिये वर्त्तमानानां सासादनानां, तत्र तिर्यकूपंचेंदियाणां मनुष्याणां च विं
Jain Education International
For Private & Personal Use Only
"
नाग ४
॥ १४११
www.jainelibrary.org