Book Title: Panchsangraha Tika Part_4
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
नाग ।
श पुदये प्रत्येक पंचाशदधिकानि एकादशशतानि (१९५२) देवस्याष्टी, सर्वसंख्यया व- योविंशतिशतानि हादशाधिकानि ( २३१५) एकत्रिंशउदयस्तिर्यक्रपंचेंक्ष्यिाणां पर्याप्तानां प्र
श्रमसम्यक्त्वात्प्रच्यवमानानां ॥१५॥ अत्र नंगा एकादशशतानि हिपंचाशदधिकानि ( ११५२ ) तथा च नक्तरूपाया एवनं.
र गसंख्याया निरूपणार्थमुक्तं-' बत्नीस दोनि अ य । बासीयसया य पंचनवनदया | बारदिगा तेवीसा । बावणेकारससया य ॥१॥' सर्वसंख्यया सप्तनवत्यधिकानि चत्वारिंशः
तानि ( 400 ). सासादनस्य के सत्तास्थाने, तद्यथा-धिनवतिरष्टाशीतिश्च. तत्र दिनवतिर्य आहारकचतुष्टयं बध्ध्वा नपशमश्रेणीतः प्रतिपतन सासादननावमुपगति, तस्य ल.
न्यते, न शेषस्य. अष्टाशीतिश्चतुर्गतिकानामपि सासादनानां. संप्रति संवेध नुच्यते-तत्राइष्टाविंशतिं बनतः सासादनस्य नदयस्थाने, तद्यथा-त्रिंशत् एकत्रिंशत्. अष्टाविंशतिहि
सासादनम्य बंधयोग्या नवति देवगतिप्रायोग्या, न च करणापर्याप्तः सासादनो देवगतिप्रायोग्यं बधाति, ततः शेषा नदया नोपपद्यते, न च मनुष्यमधिकृत्य त्रिंशदये थे अपि सत्ता
॥१४१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390