Book Title: Panchsangraha Tika Part_4
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 314
________________ १ सम्यग्दृष्टेः स्त्रीवेदोदयो न जवति. ततश्चतुर्विंशतीनामटानां कार्मणवैक्रियमिश्रे च प्रत्येक नाग ४ त्रिनागझणं शोधनीयः, अष्टाविंशत्यधिकं शतमुदयनंगानां शोधनीय, पदसंख्यायां तु पदाटीका नां नवशतानि षष्टयधिकानीत्यर्थः, तथा औदारिकमिश्रेविरतसम्यग्दृष्टेर्नपुंसकस्त्रीवेदौ न न. वतः, युक्तिरत्र प्रागेवोक्ता. ततस्तच्चतुर्विशतीनां झणमेतद् हौ त्रिनागौ शोधनीयावित्यर्थः। य इदमत्र तात्पर्य-अष्टाविंशत्यधिकं शतमुदयनंगानां शोधनीय, पदसंख्यायां तु नवशतानिकी पष्टयधिकानीति ॥ ११७ ॥ ॥मूलम् ॥-आहारगमीसेसु । श्लीवेन न हो न पमने ॥ दोणि तिनानझणं । अपमत्तजयस्स न तिनागो ।। ११७ !॥ व्याख्या-प्रमत्ते प्रमनसंयतस्याहारके आहारकमि) च स्त्री वेदो न नवति, ततः प्रमत्तसंयतचतुर्विशतीनामाहारके आहारकमिश्रे च स्त्रीवेदो न नवति, ततः प्रमनसंयनचतुर्विशतीनामाहारके आहारकमिश्रे च प्रत्येकं त्रिनागझणमिति ॥१३ए। हौ त्रिनागौ झणं. इदमुक्तं नवति-अष्टाविंशत्यधिकं शतमुदयनंगानामुदयन्नंगसंख्यायां शोधनीयं. पदसंख्यायां तु पदानां सप्तशतानि चतुरुनराणि. तथा अप्रमत्नसंयते आहारक For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390