________________
नाग ४
के लदं निवत्यधिकानि च नवशतानि ( १७०५३) ॥ ११५ ।। संप्रत्यसंन्नविनामुदयनं-
गानामानयनोपायमादटका ॥ मूलम् ||-अपमनसासणेसु । अडसोलपमने सम्मे बत्तीसा ॥ मिमि बननई। एमागवेका सोदनिमिनं ॥ १० ॥ व्याख्या-अप्रमत्तसासादनयोः प्रत्येकमष्टौ शोधननिमि
तं स्थापयेत्, पोडश प्रमत्ते, अविरतसम्यग्दृष्टौ हात्रिंशं शत, मिथ्यादृष्टौ षहमवति. तथादिअप्रमत्तयतेराहारककाययोगे स्त्री वेदो न लन्यते, स्त्री वेदेन च प्रत्येकमेकैकस्यां चतुर्विशतावष्टौ नंगा लज्यंते, ततोऽप्रमने शोध्यं नंगनिमित्तमष्टौ स्थाप्यंते. सासादनेऽपि वैक्रियमिश्रकाययोगे नपुंसकवेदो न लन्यते. नपुंसकवेदेन च प्रत्येकमेकैकस्यां चतुर्विशत्यामष्टौ नंगाः प्राप्यते. ततोऽत्राप्यष्टौ स्थाप्यते.
ताप्रमत्तयतेराहारके आहारकमिश्रे च प्रत्येक स्त्रीवेदो न बन्यते. स्त्रीवेदेन चाहारके श्रादारकमिश्रे च प्रत्येकमेकैकस्यां चतुर्विशतावष्टौ नंगा न प्राप्यते, इति षोमा स्थाप्याः, तथा अविरतसम्यग्दृष्टेरौदारिकमिश्रकाययोगे स्त्रीवेदनपुंसकवेदौ न लन्येते. स्रीवेदनपुंसकवे.
ए
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International