Book Title: Panchsangraha Tika Part_4
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
जाग ३
एकेंश्यिापर्याप्तपर्याप्तयोग्या, न च देवा अपर्याप्तैश्यिप्रायोग्यं बधंति. तेषां तत्रोत्पादाना-
वात्. नापि नैरयिकाः, तेषां सामान्यतोऽप्येकेंशियप्रायोग्यबंधायोगादितिसत्तास्थानानि पंच, टीका तद्यथा-निवतिरष्टाशीतिः पमशीतिरशीतिरष्टसप्ततिश्च. तत्रैकविंशतिचतुर्विंशतिषडविंशत्यु १५०, दयेषु पंचविंशत्युदये तेजोवायुकायिकानधिकृत्याष्टसप्ततिः प्राप्यते, षड्विंशत्युदये तेजोवायु
१ कायिकान तेजोवायुनवाऽत्य विकलेंश्यितिर्यपंचेंख्येिषु मध्ये समुत्पन्नान्वाधिकृत्य सप्त
विंशत्यष्टाविंशत्येकोनत्रिंशत्रिंशदेकत्रिंशपेषु पंचस्वष्टसप्ततिवर्जानि शेषाणि प्रत्येकं चत्वापरि सत्तास्थानानि, सर्वसंख्यया सर्वाण्युदयस्थानान्यधिकृत्य त्रयोविंशतिबंधकस्य चत्वारिंश
सत्तास्थानानि. एवं पंचविंशतिषविंशतिबंधकानामपि वक्तव्यं, केवलमिह देतोऽप्यात्मीयेषु सर्वेष्वप्युदयस्थानेषु वर्तमानः पर्याप्तैश्यिप्रायोग्यां पंचविंशतिं षड्विंशतिं च बध्नाती. त्येवमवसेयं. न वरं पंचविंशतिबंधे बादरपर्याप्तप्रत्येकस्थिरास्थिरशुन्नाशुलदुलगानादेययशः कीर्त्ययश कीर्तिपदैरष्टौ नंगा अवसेयाः, न शेषाः, सूदमसाधारणापर्याप्तेषुमध्ये देवस्योत्पा. दानावात्.
॥१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390