Book Title: Panchsangraha Tika Part_4
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 322
________________ पंचसं० टीका 1१४०० ॥ दुत्तराणि षट्चत्वारिंशङ्खतानि ( ४३३२) या च मनुष्यगतिप्रायोग्या तीर्थकरनामसहिता त्रिंशत्, या च देवगतिप्रायोग्या आहारकसहिता, ते उजे अपि मिथ्यादृष्टेन बंधमायातः, तीकरनाम्नः सम्यक्त्वप्रत्ययत्वात्, आहारकनाम्नस्तु संयमनिमित्तत्वात् नक्तंच - ' सम्मत्तगुनिमित्तं । तिष्ठरं संजमेल आहारमिति. ' ॥ १२२ ॥ त्रयोविंशत्यादिषु यथासंख्यं जंगसंख्या निरूपणार्थमियं शास्त्रांतर प्रसिद्धा गाथा ॥ मूलम् ॥ चनपणवीसामोलस | नवचनाला सयाय बाणनया || बत्तीसुत्तरवायाल-सया मिस्स बंधविदी ।। १२३ ।। व्याख्या - सुगमा तथा मिध्यादृष्टेर्नव नदयस्थानानि, तया -- एकविंशतिः, चतुर्विंशतिः, पंचविंशतिः, पडूविंशतिः सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत्, एकत्रिंशत् एतानि सर्वाण्यपि नानाजीवापेक्षया यथा प्राक् सप्रपंचमुक्तानि तथात्रापि वक्तव्यानि केवलमाहारकसंयतानां वैक्रियसंयतानां केवलिनां च संबंधीनि न वक्तव्यानि तेषां मिध्यादृष्टित्वात् सर्वसंख्यया मिथ्यादृष्टावुदयस्थानजंगाः सतसहस्राणि सप्तशतानि त्रिसप्तत्यधिकानि ( १७७३ ) तथाहि – एकविंशत्युदये एकच Jain Education International For Private & Personal Use Only नाग ॥१४०८ www.jainelibrary.org

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390