________________
नाग
पंचसं० प्रथमत नत्पद्यमानस्य प्राप्यते. सासादनश्च मृत्वा देवेष्वेव मध्ये नत्पद्यते, न नारकेषु.
देवाश्च स्त्री वेदाः पुंवेदा वा, न नपुंसकवेदाः, ततश्चतुर्विंशतिचतुष्टयस्य षहमवतिरूपस्य।
त्रिन्नागो हात्रिंशद्रूपः ( ३२) सासादने न संन्नवति. तथा अविरतसम्यग्दृष्टेः कार्मणकाय॥३५॥ योगिनो वैक्रियमिश्रकाययोगिनो वा स्त्रीवेदोदयो न संनवति, वैक्रियकाययोगिषु स्त्री वेदिषु)
मध्ये अविरतसम्यग्दृष्टरुत्पादानावात्. एतच्च प्रायो वृत्तिमधिकृत्योक्तं. अन्यथा कदाचित्स्त्रीवेदिष्वपि मध्ये तदुत्पादो दृष्टव्यः. नक्तं च सप्ततिकाचू - कया होऊ इछिवेयगेसुविति' ततश्चतुर्विंशत्यष्टकस्य हिनवत्यधिकशतप्रमाणस्य (१७२ ) त्रिनागश्चतुःषष्टिरूपः स्त्री. वेदोदयलन्यः प्रत्येकं कार्मणकाययोगे वैक्रियमिश्रकाययोगे च न संन्नवति, सर्वसंख्यया अ. टाविंशत्यधिकं शतं ( १२० ) तथा अविरतसम्यग्दृष्टेरौदारिकमिश्रकाययोगे वर्तमानस्य पु.
वेद एवैको नवति, न स्त्रीवेदनपुंसकवेदौ. तिर्यग्मनुष्येषु स्त्रीवेदनपुंसकवेदिषु मध्ये अविरत2 सम्यग्दृष्टरुत्पादानावात्, एतच्च प्राचुर्यमधिकृत्योक्तं, तेन मल्लिस्वामिन्यादिनिन व्यनिचारः,
ततश्चतुर्विशत्यष्टकस्य हिनवत्यधिकशतप्रमाणस्य छौ नागौ स्त्रीवेदनपुंसकवेदलन्यौ अष्टाविं.
॥१३८५
१७४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org