________________
नाग १
शुद्ध्यविशुप्रिकर्षापकर्षयोजना दृष्टव्या. । तथा न प्रमनोऽप्रमत्तः, यह नास्ति प्रमत्तमस्ये
त्यप्रमत्तः, अप्रमत्तश्चासौ संयतश्चाऽप्रमनसंयतः, अप्रमत्तसंयतश्च प्रमत्तसंयताऽपेक्षयाऽतिविटीका
शुद्ध्यमानाऽध्यवसायः, विशोधिस्थानानि चास्य कालत्रयमपेक्ष्य सामान्यतोऽसंख्येयलोका॥ ५॥ काशप्रमाणानि नति. नक्तं च-निर्माता एव तथा । विशोधयोऽसंख्यलोकमात्रास्ताः ॥
तरतमयुक्ता या अधि-तिष्टन यतिरप्रमत्तः स्यात् ॥१॥
अस्य च नगवतोऽप्रमत्तसंयतस्य विशिष्टतपोधर्मध्यानादियोगतः कर्माणि कृपयतो, अSO पूर्वापूर्वतराणि च विशोधिस्थानान्यधिरोहतो मनःपर्यायझानादयोऽपि शक्ष्यःप्रादुःषंति. यत न
तं-अवगाहते च स श्रुत-जलधिं प्राप्नोति चावधिज्ञानं ॥ मानसपर्यायं वा । ज्ञान कोष्टादिबहीर्वा ॥१॥ चारणवैक्रियसा-पधताद्याश्चापि लब्धयस्तस्य ।। प्राउनवंति गुणतो । बलानि वा मानसादीनि ॥२॥ तस्य च गुणस्थानमप्रमत्तसंयतगुणस्थानं । तथा अपूर्वमन्नि- नवमनन्यसदृशमिति यावत्. करणं स्थितिधातरसघातगुणश्रेणिगुणसंक्रमस्थितिबंधानां पंचानामर्दानां निवर्ननं यस्याऽसावपूर्वकरणः, तत्राहि-बृहत्प्रमाणाया ज्ञानावरणीयादिकर्म
॥५०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org