Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 344
________________ FE पंचसं एवं परोपन्यस्तपूर्वपदव्युदासेन क्रोधादीनामपि जीवविषाकित्वं नावनीय. संप्रति नवविपा- नाग । कित्वमधिकृत्य परो ब्रूते-नन्वायुषां यथा स्वस्वन्नवे एव विपाकोदयो नवति, नान्यत्र, त. टीका टोकाया गतीनामपि, न खलु गतयोऽपि स्वस्वन्नवव्यतिरेकेणान्यत्र विषाकोदयमधिश्रयंतीति सु. ॥३४॥ प्रतीतमेतत् जिनप्रवचनतत्ववेदिनां, ततो गतयोऽप्यायुर्वन्नवविपाकाः किं नान्निधीयते ? । एवं परेणोक्ते सति सूरिः परोक्तमनूद्य प्रतिषेधयति ॥ मूलम् ॥-आनव नवविवागा । गई न आनस्स परनवे जम्हा ॥ तो सबहाविनदन । गईण पुण संकमे पछि ॥ ४५ ॥ व्याख्या-आयुर्वतयोऽपि नवविपाका न नवं ति, यस्मादायुषः परनवे सर्वश्रापि संक्रमेणाप्युदयो न नवति, ततः सर्वश्रा स्वन्नवव्यनिचाराऽनावादायूंषि नवविपाकानि व्यपदिश्यते, गतीनां पुनः परनवेऽपि संक्रमेणोदयोऽस्ति, तथ तः स्वन्नवव्यन्निचारान ता नवविपाकिन्यः ॥ ४५ ॥ संप्रति क्षेत्रविपाकित्वमधिकृत्य परप्रभ ॥३४॥ मपाकर्तुमाह ॥ मूलम् ॥-अणुपुवीणं नदन । किं संकमणेण नहि संतेवि ॥ जद खेन हेनन ता Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368