Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 346
________________ नाग १ पंच वंतरेणोदयाऽसनवात्. ततः सर्वा अपि जोवविपाका एवेति प्रष्टुरनिप्रायः. अत्राचार्य पाह- एवमिणमित्यादि 'नघतः सामान्येन हेतु हेतुत्वमात्रमाश्रित्य, एवमेतत. यथा त्वयोक्तं तटोकाचैव. विशेषितं तु असाधारणं तु देतुमाश्रित्य एतन्न नवति, जीवः कालो वा सर्वासामपि टीका ॥३४॥ प्रकृतीनामुदयंप्रति साधारणः, ततस्तदपेक्षया चेत्प्रकृतीनां चिंता क्रियते, तर्हि सर्वा अपि जीवविपाका एव, कालविपाका एव वा. नास्त्यत्र संदेहः. परं कासांचित्प्रकृतीनां देवादिकमप्यसाधारणमुदयंप्रति हेतुरस्ति, ततस्तदपेक्षया देत्रविपाकत्वादिव्यपदेश इत्यदोषः ॥७॥ संप्रति रसमधिकृत्य परः पूर्वपदयति ॥ मूलम् ॥ केवलऽगस्स सुहमो। दासाइसु कह न कुण अपुवो ॥ सुन्नमाईणं मिछो । किलिटन एगगणिरसं ॥ ४० ॥ व्याख्या-ननु यथा श्रेण्यारोहे अनिवृत्तिबादरसं. परायाज्ञयाः संख्येयेषु नागेषु गतेषु सत्सु परतोऽतिविशुझिसंजवान्मतिझानावरणीयादीना मशुनप्रकृतीनामेकस्थानकरसं बघाति. तथा रुपक श्रेण्यारोहे सूक्ष्मसंपरायश्चरमधिचरमादिषु समयेषु वर्तमानोऽनीवशुदत्वात्केवल किस्य केवलज्ञानावरणकेवलदर्शनावरणरूपस्य ॥३४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368