Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंचसं
-
।।३५॥
रसः, नैकस्थानकः, यास्त्वतिसंक्लिष्टेऽपि मिथ्यादृष्टौ नरकगतिप्रायोग्या वैक्रियतैजसादिकाः नाग १ शुनप्रकृतयो बंधमायांति, तासामपि तथास्वान्नाव्याजघन्यतोऽपि विस्थानक एव रसो बंधम. धिगच्छति, नैकस्यानकः ॥ ५० ॥ अत्र परः प्रश्नयति
॥ मूलम् ।।-नकोसठिई अनव-साणेहिं एगगणिन होही ॥ सुन्नियाण तन्न जंधि। असंखगुणियान अणुनागा ॥ ५१ ॥ व्याख्या-ननु सर्वासामपि शुन्नानामशुन्नानां वा प्रकृतीनामुत्कृष्टा स्थितिरुत्कृष्ट संक्लेशे वर्तमानस्य नवति, नान्यथा. नक्तं च- सबठिणमुक्कोसगो । नकोससंकिलेसेणं ' ततो यैरेवाध्यवसायैः शुनप्रकृतीनामुत्कृष्टा स्थितिनवर ति, तैरेवाध्यवसायैरेकस्यानकोऽपि रसो नविष्यति, ततः कश्रमुच्यते न शुन्नानामपि प्रकृती. नामकस्थानकरसबंधः? अत्रोत्तरमाह-'तन्नेत्यादि' यदेतऽक्तं तन्न, यस्मास्थितेरसंख्येयगुणा एवानुनागाः, तुरेवकारार्थः, कात्र नावनेति चेदुच्यते-इह प्रश्रमस्थितेरारच्य समय- ॥४॥ समयवृद्ध्या सर्वसंकलनेन परित्नाव्यमाना असंख्येयाः स्थितिविशेषाः, एकैकस्यां च स्थिता. वसंख्येया रसपाईकसंघातविशेषाः, तत नत्कृष्टस्थिती बद्ध्यमानायां प्रतिस्थितिविशेषमसं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368