Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंचसं
टीका
॥ ३५१ ॥
गुदयसंमजेठा इति ' अनुदयसंक्रमोत्कृष्टाः ' नदएणुदए य बंधनक्कोसा इति ' नदयबंधो कृष्टा अनुदयबंधोत्कृष्टाश्च तथा पुनरन्यथा द्विधा प्रकृतयस्तद्यथा - नदयवत्योऽनुदयवत्यश्च. ' तिति इत्यादि ' एताः सर्वा अपि प्रकृतयो यथाक्रमं त्रित्रिचतुर्विधा जवंति ताश्च तथैव पूमुद्दिष्टाः संप्रत्येताः सर्वा अपि क्रमेण वक्तव्याः, तत्र प्रथमतः स्वानुदयोदयोजयबंधिनीः म कृतीर्निर्दिदिक्षुराद
--
|| मूलम् ॥ - देवरियानवेन वि-बक्कप्राहारजुयलतिचाणं ॥ बंधो अणुदयकाले । धुवोदयाणं तु नदयम् ॥ ५५ ॥ व्याख्या - देवायुर्नरकायुर्देवगतिदेवानुपूर्वीनरकगतिनरकानुपूर्वी वैक्रियशरीरवैक्रियांगोपांगलक्षणं वैक्रियपटूकमादारकाधिकमाहारकशरीरमाहारकांगोपांगरूपं तीर्थकरनामेत्येसामेकादशप्रकृतीनां बंधः स्वस्वानुदयकाल एव तथादि -- देवगतित्रिकस्य देवगतौ वर्त्तमानस्योदयो, नरकत्रिकस्य नरकगतौ, वैक्रियद्दिकस्योजयत्र, न च देवा नारका वा एताः प्रकृतीर्वनंति तथास्वाजाव्यात् तीर्थकरनामापि च केवलज्ञानप्राप्तावुदयमागति, न च तदानीं तस्य बंधः, अपूर्वकरण गुणस्थानक एव तस्य बंधव्यवच्छेदात् प्रहारक
Jain Education International
For Private & Personal Use Only
नाग १
1184200
www.jainelibrary.org

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368