Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 361
________________ पंचसं यथा-यासां प्रकृतीनां विपाकोदये सति बंधादुत्कृष्टं स्थितिसत्कर्मावाप्यते ता नदयबंधोत्क- नाग १ ___टीका संज्ञाः, यासां तु विपाकोदयाऽनावे बंधाउकृष्टस्थितिसत्कर्मावाप्तिस्ता अनुदयबंधोत्कृष्टाः. यासां पुनर्विपाकोदये प्रवर्त्तमाने सति संक्रमत नत्कृष्टं स्थितिसत्कर्म लभ्यते, न बंधतस्ता ॥३५॥ नदयसंक्रमोत्कृष्टानिधानाः. यासां पुनरनुदये संक्रमत नत्कृष्टस्थितिलाजस्ता अनुदयसंक्रम२४ तोत्कृष्टाख्याः. ॥ ६१ ॥ तत्राऽनानुपूर्यप्यस्तीति ख्यापनाय प्रथमत नदयसंक्रमोत्कृष्टाः प्र श्रयति. ॥ मूलम् ॥-मणुगइ सायं सम्मं । बिरहासा. वेयसुत्नखगई ॥ रिसहचनरंसगा. । पणुचनदसंकमुक्कोसा ॥ ६ ॥ व्याख्या-मनुष्यगतिः, सातवेदनीयं, सम्यक्त्वं, स्थिरादिषट्क स्थिरशुनसुत्लगसुस्वरादेययश कीनिलकणं, हास्यादिषद्कं हास्यरत्यरतिशोकनयजु-थ गुप्सालकणं, वेदत्रिकं स्त्रीपुनपुंसकवेदरूपं, शुत्तविहायोगतिः, वजर्षननाराचादीनि संहनना. | नि, समचतुरस्रादीनि पंच संस्थानानि, नचैर्गोत्रमित्येतास्त्रिंशत्प्रकृतय नदयसंक्रमोत्कृष्टाः, । आसां हि प्रकृतीनामुदयप्राप्तानां या विपक्षनूता नरकगत्यसातवेदनीयमिथ्यात्वादयः प्रकृ For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368