Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 365
________________ पंचसं० टीका ।। ६६३ ।। यानां च नामनवकलकणानां सातासातावेदनीययोरुच्चैर्गोत्रस्य च सर्वसंख्यया द्वादशप्रकृतीनामयोगिकेवलिचरमसमये, संज्वलनलोजस्य सूक्ष्मसंपरायत्यसमये, वेदकसम्यक्त्वस्य स्वपपर्यवसानसमये, स्त्रीनपुंसकवेदयोः रूपकश्रेण्यामनिवृत्तिवादर संपरायाज्ञयाः संख्येयेषु नागेष्वतिक्रांतेषु तदयांतरसमये, आयुषां च स्वस्वजवचरमसमये स्ववेदनमस्ति. तत एता उदयवत्योऽनिधीयते यद्यपि साताऽसात वेदनीययोः स्त्रीनपुंसक वेदयोश्वाऽनुयवतीत्वमपि संभवति, तथापि प्रधानमेव गुणमवलंब्य सत्पुरुषा व्यपदेशं प्रयतीति नदयवत्यः पूर्वपुरुषैरुपदिष्टाः, शेषास्तु चतुर्दशोत्तरशतसंख्या अनुदयवत्यः, तासां दलिकस्य चरमसमये अन्यत्र संक्रमणतः स्वविपाकवेदनाऽनावात् तथाहि — चरमोदयसंज्ञानामनवकनरककिति किविचतुरिदिय जातिस्थावर सूक्ष्म साधारणातपोद्योतवर्जाः शेषा नाम्न एकसप्ततिप्रकृतयो नीचैगतं चेत्येता द्विसप्ततिप्रकृतीः सजातीयासु परप्रकृतिषूदय मागतासु चरमसमये स्तिबुकसंक्रमेण प्रक्षिप्य परप्रकृतिव्यपदेशेनानुजवत्ययोगिकेवली. एवं निशप्रच ले कीलकपायः तथा मिथ्यात्वं सम्यग्मिथ्यात्वे तदपि सम्यक्त्वे प्रक्षिप्य सप्तककयकालेऽनु Jain Education International For Private & Personal Use Only भाग १ ॥ ३६६ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 363 364 365 366 367 368