Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 366
________________ नाग १ टीका पंचसं नवति, अनंतानुबंधिनां कृपणसमये तहलिकं वध्यमानासु चारित्रमोहनीयप्रकृतिषु गुणसं कमेण संक्रमय्य नदयावलिकागतमुदयवतीषु प्रकृतिषु स्तिबुकसंक्रमेण संक्रमयति. स्थावरसूक्ष्मसाधारणातपोद्योतैकहित्रिचतुरिझ्यिजातिनरकछिकतिर्यगहिकरूपानामत्रयोदशप्रकृतीबध्यमानायां यशःकीौं गुणसंक्रमेण संक्रमय्य, तासामुदयावलिकागतं दलिकं नाम्न नदयमागतासु प्रकृतिषु मितबुकसंक्रमेण प्रतिप्य तक्ष्यपदेशेनानुनवति. स्त्यानहित्रिकमपि दर्शनावरणचतुष्टये प्रश्रमतो गुणसंक्रमेण संक्रमयति, तत नदयावलिकागतं स्तिबुकसंक्रमेण संक्रमयति. एवमष्टौ कषायान् हास्यादिषट्कं पुरुषवेदं संज्वलनक्रोधादित्रिकमुनरोत्तरप्रकृतिषु मध्ये प्रक्षिपति, तत एताः सर्वा अपि चतुर्दशोत्तरशतसंख्याः प्रकृतयोऽनुदयवत्यः ॥ ६ ॥ ॥ इति श्रीमलयगिरिविरचितायां पंचसंग्रहटोकायां बंधव्यानिधानं तृतीयं वारं समाप्तं, त. समाप्तौ च श्रीपंचसंग्रहटीकायाः प्रश्रमो नागः समाप्तः ॥ श्रीरस्तु ।। आ ग्रंथ श्रीजामन* गरनिवासी पंमित श्रावक हीरालाल हंसराजे पोताना अने परना श्रेयमाटे पोताना जैनन्ना- स्करोदय गपखानामां गपी प्रसिः कर्यो. ॥समाप्तोऽयं गुरुश्रीमच्चारित्रविजयसुप्रसादात् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 364 365 366 367 368