Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 360
________________ o नाग १ टीका ॥३५॥ मयमात्रं बंधः, नत्कर्षतः समयादारभ्य नैरंतर्यणांतर्मुहूर्तस्योपर्यपि असंख्येयं कालं यावत् ता नन्नयाः सांतरनिरंतरा इत्यर्थः. बंधमधिकृत्यांतर्मुहूर्तमध्ये सांतराश्च निरंतराश्चेति कृत्वा, ताश्च प्रागुकाः समचतुरस्रादयः सप्तविंशतिप्रकृतयः, ता हि जघन्यतः समयमात्रं बध्यते, ततः सांतराः, नत्कर्षतोऽनुत्तरसुरादिन्निरसंख्येयमपि कालं, ततोतर्मुहूर्नमध्ये व्यवच्छेदाऽत्तावानिरंतराः 'तमि न जहन्ने इति' जघन्ये इति जघन्येनापि याः प्रकृतयोंतर्मुद्नं यावत् नैरंतर्येण बध्यते ता निरंतराः, निर्गतं बंधमधिकृत्यांतर्मुहूर्नमध्ये अंतरं व्यवच्छेदो यकायस्ता निरंतराः, इति व्युत्पत्तेः, ताश्च प्रागुक्ता ध्रुवबंधिन्यादयः, ता हि जघन्येनाप्यंतर्मुहूर्ते यावदवश्यं नैरंतर्येण वध्यते इति. तदेवमुक्ता निरंतरादिप्रकृतयः ॥ ६० ॥ संप्रत्युदयबंधोत्कृष्टादिप्रकृतीविवक्षुः प्रश्रमतोऽनिधानमाह ॥ मूलम् ।।-नदएव अणुदए वा । बंधान अन्नसंकमान वा || वि संतं जाण नवे । नकोसं ता तदरकान ॥ ६१ ॥ व्याख्या-यासां प्रकृतीनामुदये वाऽनुदये वा बंधादन्यप्रकृतिॐ दलिकसंक्रमतो वा स्थितिमत्कर्मोत्कृष्ट नवति, तास्तदाख्यास्तदनुरूपसंझका वेदितव्याः, त. ॥३५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368