Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 354
________________ नाग पंचसं करणव्यापृतश्च लब्ध्युपजीवनेन प्रमादनावतः, तत्तरकालवर्ती तु तथाविधविशुद्ध्यन्नावतो 3मंदसंयमस्थानवर्तित्वान्नाहारकछिकबंधमारनते, तत एताः सर्वा अपि स्वानुदयबंधिन्यः. ध्रु. टीका वोदयानां पुनझनावरणपंचकदर्शनावरणचतुष्टयांतरायपंचकमिथ्यात्वनिर्माणतैजसकार्मण॥३५॥ स्थिरास्थिरवर्णादिचतुष्कागुरुलघुशुन्नाऽशुनलकणानां सप्तविंशतिप्रकृतीनामुदय एव सति बं ध नपजायते, ध्रुवोदयतया तासां सर्वदोदयत्नावात्; अतो ध्रुवोदयाः स्वोदयबंधिन्यः, शेषास्तु निशपंचकजातिपंचकसंस्थानषट्कसंहननषटककषायषोमशकनवनोकपायपराघातोपघातात. 1 पोद्योतोच्छ्वाससाताऽसातवेदनीयोञ्चनीचैर्गोत्रमनुष्यत्रिकतिर्यत्रिकौदारि कहिकप्रशस्ताप्रश. स्तविहायोगतित्रसबादरपर्याप्तप्रत्येकस्थावरसूक्ष्माऽपर्याप्तसाधारणसुस्वरसुन्नगादेययशःकीर्ति स्वरउनगाऽनादेयाऽयश-कीर्तिरूपा क्ष्यशीतिसंख्याः स्वोदयानुदयबंधिन्यः, तथा ह्येताः प्रर कृत यस्तिरश्चां मनुष्याणां वा यथायोगमुदयेऽनुदये वा बंधमायांति; ततः स्वोदयानुदयबंधि- न्य नज्यंते. ॥ ५५ ॥ संप्रति समकव्यवचिद्यमानबंधोदयादिप्रकृतीरन्निधित्सुराह ॥ मूलम् ॥-गयचरिमलोलधुवबंधि-मोहहासरश्मणुयपुवीणं ॥ सुहुमतिगायवाणं ॥३५२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368