Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 345
________________ नाग १ पंचसं० । न तहा अन्नाणसविवागो ॥ ४६ ॥ व्याख्या-ननु यदि गतीनां स्वस्वन्नवव्यतिरेकेणा- प्यन्यत्र नवांतरे संक्रमेणोदयोऽस्तीति कृत्वा स्वनवव्यन्निचारान ता नवविपाकिन्य नच्यते, टीका किंतु जीवविपाकिन्यः, तानुपूर्वीणां स्वयोग्यकेत्रव्यतिरेकेणान्यत्र किमुदयः संक्रमेण ना. ॥३४३॥ स्ति ? न विद्यते ? येन ता नियमतः केत्रविपाकिन्यो व्यवहियंते; अन्यत्राप्यस्ति संक्रमणोद यः, ततः स्वकेत्रयनिचारान ताः केत्रविपाकिन्यो वक्तुमुचिताः, किंतु जीवविपाकिन्य एवे. ति परस्याऽन्निप्रायः. अत्रोत्तरमाह-संतेवीत्यादि ' सत्यपि स्वयोग्यकेत्रव्यतिरेकेणान्यत्र संक्रमोदये यथा तासां केत्रदेतुकः स्वविपाकः स्वविपाकोदयप्रादु वः, तथा नाऽन्यासां प्रकतीनामित्यसाधारणक्षेत्रलकणहेतुख्यापनार्थ केत्रविपाकिन्य नुच्यते ।। ४६ ॥ जीवविपाकित्वमधिकृत्य परप्रश्नमपनुदन्नाद ॥ मूलम् ।।-संपप्प जीयकाले । उदयं कान न जति पगईन ॥ एवमिणमोहदेनं । * पासवविसेसयं नहि ॥ ७ ॥ व्याख्या-ननु कास्ताः कर्मप्रकृतयः? या जीवं कालं चा श्रित्य नोदयमधिगचंति. सर्वा अपि जीवकालावऽधिकृत्योदयमधिगचंतीति नावः, जीवकाला ॥३३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368