Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंचसं0 तथा चतुस्विध्यैकस्थानकरसन्नेदाश्चतुर्विधा रसविपाकास्तद्यथा-चतुःस्थानकरसाः, त्रिस्था. नाग १
नकरसाः, छिस्थानकरसा एकस्थानकरसाश्च. एकस्थानकादिनेदनिनश्च रसः प्रागेवोक्तः, नटीका
नु विपाकतो दिवा प्रकृतयो नवंतीति हारगाथायां नोपात्त, तत्कथमिदानी विवियते ? तदा ॥३४॥ युक्तमनुपानत्वाऽति, तथा चाह—यतश्चशब्दोऽपि विकल्पेन, यतो यस्माद् धारगाणायां)
प्रकृतयश्चेत्यत्र चशब्दो विकल्पेन विकटपलकणेनार्थेन बोधव्यः, ततोऽयमर्थः-विपाकतश्वतुर्धा नवंत्यन्यथा वा, तत्रान्ययात्वं हेतु रसन्नेदाद् हैविध्यरूपं दृष्टव्यमिति ॥ ४२ ॥ संप्रति हेतुविपाकत्वमेव नावयन्नाह
॥ मूत्रम् ॥-जा जं समेच्च हेवें। विवागनदयं नवेंति पगईन ॥ ता तविवागसन्ना । से. सन्निहागाई सुगमाई ॥४३ ॥ व्याख्या-याः प्रकृतयः संस्थाननामादिका ये पुजलादिलक्षरणं हेतुं कारणं समेत्य संप्राप्य विपाकोदयमुपयंति, तास्तछिपाकोदयमुपयंति. तास्तहिपाक- ॥३४॥
संज्ञाः पुजलादिविपाकसंझाः, यथा संस्थाननामादिकाः प्रकृतय औदायकादीन् पुजलान् सं. प्राप्य विपाकोदयमधिश्रयंते, ततस्ताः पुजलविपाकाः, आनुपूर्व्यश्चतस्रोऽपि केत्रं संप्राप्य वि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368