Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
नाग १
' जाते जीवस्य सम्यक्त्वचारित्रे, तयादेशमेकदेशं विपाकोदयप्राप्ताः संतः संज्वलनाः क्रोधाद- - यः, नोकषाया हास्यादयो नंति मालिन्यमात्रमुत्पादयंतीति नावः, ततः संज्वलना नोकषाटीका
याश्च देशघातिनः, एवं ज्ञानदर्शनदानादिलब्ध्यैकदेशघातित्वान्मतिज्ञानावरणीयादयोऽपि प्र॥३३० ॥
कृतयो देशघातिन्यो नावनीयाः ॥ ४० ॥ संप्रति परावर्तमानप्रकृतीनां लक्षणमाह
॥ मूलम् ॥-विणिवारिय जा गइ । बंध नदयं च अन्नपगाए ॥ साहु परियत्नमाणी । अणीवारेंती अपरियत्ता ॥४१॥ व्याख्या-या प्रकीतिरन्यस्याः प्रकृतेबंधमुदयं वा निवाJ स्वयं बंधमुदय वा गति, सा हु निश्चितं परावर्तमानाः, ताश्च सर्वसंख्यया एकनवतिः, - तद्यथा-निज्ञपंचकं, सातासातवेदनीयौ, पोमश कषायाः, वेदत्रय, हास्यरत्यतिशोकाः, श्रा
युश्चतुष्टयं, गतिचतुष्टयं, जातिपंचकं, औदारिकहिकं, वैक्रियछिकं, आहारककिं, पट् संहन* नानि, षट् संस्थानानि, चतर आनुपूर्व्यः, विहायोगतिहिकं, आतपनाम, नद्योतनाम, सा.
दिविंशतिः, नच्चैगोत्रं नीचैर्गोत्रं च. कश्रमेताः परावर्त्तमानाः? इति चेकुच्यते-इह यद्यपि षोडश कषायाः पंचनिशश्च ध्रुवबंधित्वाद्युगपदपि बंधमायांति, न परस्परसजातीयप्रकृतिबंधनिरोधपु
॥३३
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368